________________
५ अध्यायः
काव्यानुशासनम् ।
सा च काकुर्द्विधा-साकाङ्क्षा निराकासा च । वाक्यस्य साकायनिराकाङ्कत्वात् । यस्माद्वाक्यात् यादृशः संकेतवलेनार्थः प्रतीयते, न तादृश एव, किं तु न्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तद्वाक्यं साकासम् । तद्विपरीतं निराकासम् । वक्तगता ह्याकाङ्क्षा वाक्ये उपचर्यते । सा च प्रकरणवलान्निश्चीयते । विशिष्टविषयत्वं च तस्यास्तत एवावसीयते ।। ___ विषयोऽपि त्रिविधः-अर्थान्तरम्, तदर्थगत एव विशेषः, तदर्थाभावो वा । यथा
'देशः सोऽयमरातिशोणितजलैर-' इति । अत्र साकाकाकुप्रभावात् 'ततोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः ॥
साकामिति । मन्द्रादितारान्तमपरिसमाप्तवर्णालंकारं कण्ठोरःस्थानगतं यथा भवति तथैतत्पठनीयम् ॥ तद्विपरीतमिति । यादृशो वाक्यात्संकेतवलेनार्थः प्रतीयते तादृश एव यनान्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तदति ॥ निराकामिति । मन्द्रादितारान्तं परिसमाप्तवर्णालंकारं शिरःस्थानगतं यथा भवति तथेदं पठनीय मि. त्यर्थः । काकुप्रभावादिति । उदात्तकम्पितवर्णस्योच्चदीप्तालंकारस्य वासमाप्त्या या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्क्षकाकूदाहरणद्वये व्याख्येयम् ॥ ननु श्रुतमर्थमनादृत्य कथं काकुरर्थान्तरं प्रतिपादयेत् । तत्रोक्तमन्यैः-वस्तुखभावोऽत्र द्रष्टव्यः, न हि दृष्टेऽनुपपन्नं नाम' इति । वयं तु ब्रूमः-इह येयं प्रथमेन संवित्स्यन्देन प्राणोल्लासया वर्णादिरूपविशेषहीना वाग्जन्यते सा नादरूपा सती हर्षो(कादिचित्तवृत्ति विधिनिषेधाद्यभिप्रायं वा तत्कार्य लिङ्गतया तादात्म्येन वा गमयतीति तावस्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽनुमानं तावत् । ये त्वेते वर्णवि. शेपास्ते तन्नादरूपसामान्यात्मकवाक्तन्तुग्रन्थिमया इव प्राच्यप्रयत्नातिरिक्त निमित्तान्त
'यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहात् । तान्येवाहितहेतिघस्मरगुरुण्यत्राणि भावन्ति मे
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' इति शेषपूरणे संपूर्णः श्लोको वेणीसंहारे. २. 'ततोऽप्यधिकं' स्यात्,
१. 'अनियुक्तार्थमनिर्यातितवर्णा' भरते. २. 'तदिति...' स्यात्. ३. 'नियुक्तार्थ निर्यातित' भरते.
१.