________________
२०९
५ अध्यायः] काव्यानुशासनम् । मुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये क्रमैक्ये च यमौ द्वौ समजातौ तत्प्रतिकृतिर्यमकम् । तेनैकस्याक्षरस्य द्वयोर्वहूनां चाद्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलंकारः । 'मधुपराजिपराजितमानिनीइत्यादावुभयेषामनर्थकत्वे 'स्फुटपरागपरागतपङ्कजम्-' इत्यादावेवैपामर्थवत्त्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते वक्तुमिति सत्यर्थ इत्युक्तम् । न च तदर्थस्यैव शब्दस्य पुनः शक्यमुच्चारणम्, पौनरुत्त्यप्रसक्तेः इति सामर्थ्यलब्धेऽपि भिन्नार्थत्वे यत्र स एवार्थः प्रसङ्गेन पुनः प्रतिपिपादयिपितो भवति वन्धुवन्धुरत्वादिना च प्रयुक्त एव शब्दः पुनः प्रयुज्यते 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ तत्र पौनरुत्यदोपाभावात् यमकत्वं केन निवार्यतेत्यन्यार्थानामित्युपात्तम् । श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् । तेन दन्त्यौप्ठ्यौप्ठ्यवकारवकारादिवर्णभेदे, लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयोवास्तवे विशेपे यमकवन्धो न विरुध्यते । यथा-~
'तस्यारिजातं नृपतेरपश्यदवलम्बनम् । ययौ निर्झरसंभोगैरपश्यदवलं वनम् ॥'
भूतमेवेति ॥ वर्णस्येति । वर्णस्य पादान्तरगतत्वेनावृत्तिन वैचित्र्यमादधातीति तस्मिनेव पादे आवृत्त्यन्तरविचित्रायां नैरन्तर्येणावृत्ती यमकता ज्ञेया । यथा-'नानाकारेण कान्तभ्रराराधितमनोभुवा । विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥' मध्यान्तयोरपि—'उदाररचनारोचिर्भामुरा राजते कथा । अकलकयश....."मिन्दुमौले मातिं मम ॥ यथा वा-'विविधधववना नागगर्धर्धनानाविविततगगनानाममज्जजनाना । शशरुरुललना नाववन्धुं धुनाना मम हि हिततनानाननखखनाना ॥' विविधानि धववनानि यस्याम् । नागान् हस्तिनो गृध्यन्ति अभिलषन्ति ऋद्धाश्चतुरा महान्तो वा नानाप्रकारा ये वयः पक्षिणो व्याडादयस्तैाप्तं गगनं यस्याम् । अविद्यमानो नामो नमनं यत्र तथाभूतं कृत्वा मजन्तो जना यत्र । अनितीत्यना संस्फुरेति यावत् । स्त्रीरूपिणी वा । शशानां रुरूणां च ललनं यस्याम् । नौ आवयोः । अवन्धुं शत्रु धुनाना । मम यस्माद्धितं तनोति । अमुख आत्मीयः खन एव आनः प्राणा यस्याः । सैवं समुद्रभूहरिणा हलधरं प्रत्यभिधीयत ॥ वर्णयोर्यथा--'भ्रमर द्रुमपुष्पाणि भ्रम प्रीत्यै पिवन्मधु । का कुन्दकुसुमे प्रीतिः काकुं हृत्वा विरौपि यत् ॥' तस्मिन्नेव पादे यथा-'हन्त हन्तररातीनां धीर धीरर्धिता तव । कासं कामन्दकेनौतिरस्या रस्या
२७