________________
१७२
काव्यमाला। 'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृनुराददे सोऽर्थानसक्तः सुखमन्वभूः ॥' अत्रात्रस्त इत्यनुवादेनात्मनो गोपनादि । वाक्यस्य यथा'शय्या शाडलमासनं शुचिशिला सभ द्रुमाणामधः
शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः। . इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने
दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ।' अत्र शाडुलानुवादेन शय्यादीनि विधेयानि । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, न वाक्यार्थस्य । एवं विध्यनुवादौ कर्तव्यो
ज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥' नसमासस्त्वनुपपन्नः । तस्य हि पर्युदास एव विषयस्तत्रैव विशेषणत्वानस्याद्यान्तेनोत्तरपदेन संवन्धोपपत्तेः । यदाह-'प्र‘धानत्वं विधेर्यत्र प्रतिषेधे प्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥' न । च पर्युदासाश्रयणं युक्तम्, अर्थस्यासंगतिप्रसङ्गात् । उक्तवत्वप्रतिषेधो यत्राभिमतः, नानुक्तवत्त्वविधिः । तस्मादस्य ननो विधेयार्थनिष्टतया प्राधान्यस्यानूद्यमानार्थपरतया तद्विपरीतवृत्तिना उक्तवच्छब्देन सह सदाचारनिरतस्येव पतितेन वृत्तिर्नेष्यत एवेति स्थितम् । यदाह-'नअर्थस्य विधेयत्वे निषेधस्य विपर्यये । समासो नेष्यतेऽर्थस्य विपर्यासप्रसङ्गतः ॥' इति ॥ शय्यादीनि विधेयानीति । यदाहुः-'अनुवाद्यमनुक्वैव न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किंचित्कुत्रचित्प्रतितिष्ठति ॥ विधे. योद्देश्यभावोऽयं रूप्यरूपकत्वाभावः । न तत्र विधेयोक्तिरुद्देश्यात्पूर्वमिष्यते ॥' नै तु 'शाडलं शय्या शुचिशिला आसनम्' इत्येवं विपर्ययेणात्र संवन्धः करिष्यते, तस्य पुरुषाधीनत्वात् । तथा च न यथोक्तदोषावकाशो भविष्यतीति । सत्यम् । स सर्वविषयोऽयं संवन्धस्य पुरुषाधीनत्वोपगमः । तस्य हि विशेषणविशेष्यभाव एव विषयोऽवगन्तव्यो यत्र खसौन्दर्यादेव तयोरन्योन्याक्षेपः, न विध्यनुवादभावः । तदाहएवं चेति । विध्यनुवादयोर्यथाश्रुतपदार्थसंबन्धनिवन्धनोऽर्थप्रतीतिक्रम इति प
१. 'शाड्वलाद्यनु' स्यात्.
१. 'ञः स्याद्यन्ते' स्यात्. २. 'कभावतः । न हि तन' स्यात्. ३. 'ननु' स्यात. ४. 'न' स्यात्. ५. 'एवं वीति' स्यात्.