________________
३ अध्यायः
काव्यानुशासनम् । . १७१ पदस्य यथा--- 'वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।'
अत्रालक्षितत्वं नानुवाद्यम् , अपि तु विधेयमिति 'अलक्षिता जनिः' इति वाच्यम् । यथा-- . 'स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥' . अत्र 'मौर्वी द्वितीयामिव' इति द्वितीयात्वमात्रमुत्प्रेक्ष्यम् । यथा च. 'तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । . .
। खं च संहितममोघसायकं व्याजहार हरसूनुसंनिभः ॥
अत्र सायकानुवादेनामोघत्वं विधेयम् । 'अमोघमाशुगम्' इति तुः युक्तः पाठः । यथा च
'मध्येव्योम त्रिशङ्कोः शतमुखविमुखः स्वर्गसगै चकार । इत्यत्र हि व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् । तेन 'मध्ये व्योमः' इति युक्तम् । यथा वा. 'वाच्या वैचित्र्यरचनाचारुवाचस्पतेरपि ।
दुर्वचं वचनं तेन बहु तत्रास्म्यनुक्तवान् ॥' . अत्र नोक्तवानिति निषेधो विधेयः । यथा--
__'नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः' इत्यादौ । न चानुक्तवत्त्वानुवादेनान्यदत्र किंचिद्विहितम् । यथा
क्लिष्टम् ॥ व्योमैव प्राधान्येनेति । अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः । स च तस्य निरुपकरणस्य सतः शून्यो व्योमनि खर्गसर्गसामर्थेनैव प्रतिपादितो भवतीति व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् ॥ निषेधो विधेय इति । प्रसन्यविषयत्वादित्यर्थः । यदुक्तम्-'अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रस
१. 'मुक्ततानु' प्रकाशे. . १. 'शून्य' स्यात्.