________________
३ अध्यायः] - काव्यानुशासनम् ।
१६९ वाक्यस्य यथा--- . .
'अचूचुरचण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।' अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि । .. वक्राद्यौचित्ये गुणो यथा---
'देधीड़ेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम् । .
कित्प्रत्ययनिमः कश्चिद्यत्र संनिहिते न ते ॥' . - अत्र वैयाकरणो वक्ता । . 'यदा त्वामहमद्राक्षं पदविद्याविशारदः । . उपाध्यायं तदास्मार्ष समस्प्राक्षं च संमदम् ॥'
अत्र वैयाकरणः प्रतिपाद्यः । __'मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । . कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः
सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ।।' अत्र सिंहे वाच्ये परुषाः शब्दाः ।
'अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणकऋण_ प्रायप्रेङ्खितभूरिभूषणरवैराघोषयत्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमधनप्राधारघोरोल्लल
यालोलस्तनभारभैरववपुर्दोद्धतं धावति ॥ अन बीभत्से व्यङ्गये। __. . 'रक्ताशोक कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं ।
नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।।' ': अत्र शिरोधूननेन कुपितस्य वचसि प्रक्रान्ते ॥ .. . १. 'दम्' प्रकाशे. २. 'पुरः' प्रकाशे. ३. 'प्रारभारघोरोल्लस-' प्रकाशे..
२२