________________
३ अध्यायः ]
काव्यानुशासनम् ।
१३७
'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च नः ।' शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा-
'उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥' अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आजघ्ने' पदमसाधु ॥
| 'न दोषोsनुकरणे' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह - ' इत्यत्र न दोषः ।
अथ त्रयोदशवाक्यदोषानाहविसंधिन्यूनाधिको क्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसगहतवृत्त संकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि वाक्यस्य ।
दोषा इति वर्तते ।
तत्र संधिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विधित्वम् ।
विश्लेषाद्यथा
--
'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः । '
'लोलालकानुविद्धानि आननानि चकासति ।'
संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । 'संहितैकपदवत् पादे अर्धान्तवर्जम्' इति हि काव्यसमयः ।
अश्लीलत्वाद्यथा—
'विरेचकमिदं नृत्यमाचार्याभास जितम् ।'
अत्र 'विरेचकम्' इति जुगुप्सा । 'या' इति डा |
:
म्लेच्छेषु त्वेतदेवोचितम् । तथा नागरेषु यदुचितं तदेव ग्राम्येष्वनुचितमिति । यथा - 'परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्त केसरैः । मुखैश्चलत्कुण्डलरमिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥' गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति । एवं कालादावप्युन्नेयम् ॥ विरेचकमिति । विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र । १. 'नित्यं संहितैकपदवत्यादेष्वर्धा-' इति वामनकाव्यालंकारसूत्र:
૧૯