SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Ratnakaranḍaka Śrāvakācāra: **Verse 19:** The one who observes the fast of **proṣadhana** (a Jain fast) with the rules of **proṣadhana** is called a **proṣadhanaśana**. **Explanation:** The **proṣadhanaśana** is one who observes the fast of **proṣadhana**. The rules of **proṣadhana** are essential, and one who follows them is called a **proṣadhanaśana**. These rules include observing the fast on the four days of the **parva** (festival) and on the fourteenth and eighth days of the two fortnights. This is done every month, without hiding one's own strength. The **proṣadhanaśana** is also characterized by being focused on the **pranadhipati** (the object of devotion) and engaged in auspicious meditation. **Verse 20:** The one who does not eat roots, fruits, vegetables, branches, sprouts, stalks, tubers, flowers, or seeds is called a **saccittavirata** (one who has restrained the mind) and is an embodiment of compassion. **Explanation:** The **śrāvaka** (Jain lay follower) who is a **saccittavirata** does not eat these things. These are all uncooked foods. The **saccittavirata** is characterized by being an embodiment of compassion, having a compassionate heart. **Verse 21:** The one who does not eat food, drink, eatables, or lickables at night is called a **rātribhuctivirata** (one who has restrained from eating at night) and has a compassionate heart for all beings. **Explanation:** The **śrāvaka** who is a **rātribhuctivirata** does not eat at night. This includes food like rice, drinks like grape juice, eatables like sweets, and lickables like candy. The **rātribhuctivirata** is characterized by having a compassionate heart for all beings.
Page Text
________________ रत्नकरण्डकश्रावकाचारे पर्वदिनेषु चतुर्वपि मासे मासे स्वशक्तिमनिगुह्य । प्रोषधनियमविधायी प्रणधिपरः प्रोषधानशनः ॥ १९ ॥ प्रोषधेनानशनमुपवासो यस्यासौ प्रोषधानशनः । किमनियमेनापि यः प्रोषधोपवासकारी सोऽपि प्रोषधानशनव्रतसम्पन्न इत्याह-प्रोषधनियमविधायी प्रोषधस्य नियमोऽवश्यंभावस्तं विदधातीत्येवंशीलः। क तन्नियमवि. धायी ? पर्वदिनेषु चतुर्ध्वपि द्वयोश्चतुर्दश्योर्द्वयोश्चाष्टम्योरिति । किं चातुर्मास. स्यादौ तद्विधायीत्याह-मासे मासे । किं कृत्वा ? स्वशक्तिमनिगुह्य तद्विधाने आत्मसामर्थ्यमप्रच्छाद्य । किं विशिष्टः प्रणधिपरः एकाग्रतांगतः शुभध्यानरत इत्यर्थः ॥ १९॥ इदानीं श्रावकस्य सचित्तविरतिस्वरूपं प्ररूपयन्नाहः मूलफलशाकशाखाकरीरकन्दप्रसूनवीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः॥२०॥ सोऽयं श्रावकः सचित्तविरतिगुणसम्पन्नः यो नाति न भक्षयति । कानीत्याह -मूलेत्यादि मूलं च फलं च शाकश्च शाखाश्च कोपलाः करीराश्च वंशकिरणाः कंदाश्च प्रसूनानि च पुष्पाणि बीजानि च तान्येतानि आमानि अपक्कानि यो नात्ति । कथंभूतः सन् ? दयामूर्तिः दयास्वरूपः सकरुणचित्त इत्यर्थः ॥ २० ॥ अधुना रात्रिभुक्तिविरतिगुणं श्रावकस्य व्याचक्षाणः प्राह:---- अन्नं पानं खाद्य लेां नानाति यो विभावर्याम् । स च रात्रिभुक्तिविरतः सत्त्वेष्वनुकम्पमानमनाः ॥२१॥ स च श्रावको रात्रिभुक्तिविरतोऽभिधीयते यो विभावर्या रात्रौ नाश्नाति न भुंक्ते । किं तदित्याह-अन्नमित्यादि अन्नं भक्तमुद्गादि, पानं द्राक्षादि पानकं, खाद्यं मोदकादि, लेह्यं रेवादि । किविशिष्टः ? अनुकम्पमानमनाः सकरुणहृदयः । केषु ? सत्वेषु प्राणिषु ॥ २१ ॥. १ वंशकिरला इति ग, २ द्रवद्रव्यं आम्रादि इति ख, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy