SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Ratnakaranḍaka Śrāvakācāra: **Verse 13:** The suffering caused by the ten types of tormentors, and the endurance of that suffering, is not only for the sake of that suffering itself, but also for the sake of overcoming the afflictions, both human and divine, as well as those of the animal realm. **Verse 14:** Those who are observing the Samayika should contemplate the nature of samsara and liberation in this way: "I am dwelling in this existence, which is without refuge, inauspicious, impermanent, painful, and not the Self." ... "Liberation is the opposite of this," they should contemplate during the Samayika. **Explanation:** * **Existence:** Without refuge (no protection from evil), inauspicious (caused by evil actions), impermanent (temporary), painful (source of suffering), and not the Self (not the true nature of the soul). * **Liberation:** The opposite of existence, characterized by refuge, auspiciousness, permanence, happiness, and the true Self. **Verse 15:** The five transgressions of the Samayika are: * **Misconduct of speech, body, and mind:** These are the three types of misconduct. * **Disregard:** Lack of enthusiasm. * **Forgetfulness:** Lack of focus. **Explanation:** These transgressions are described as "manifest" (vyajyante), meaning they are clearly evident and should be avoided. **Further Explanation:** The text then goes on to explain the nature of the vows of fasting and medication (proṣadhopavāsa), which are part of the Śrāvaka's practice.
Page Text
________________ रत्नकरण्डकश्रावकाचारे दंशमशकानां पीडाकाारणां तत्परिसमन्तात् सहनं तत्परीषहस्तं, न केवलं तमेव अपि तु उपसर्गमपि च देवमनुष्यतिर्यकृतं ॥ १३ ॥ . तं चाधिकुर्वाणाः सामायिके स्थिताः एवं विधं संसारमोक्षयोः स्वरूपं चिन्तयेयुरित्याह; अशरणमशुभमनित्यं दुःखमनात्मानमावसामि भवम् । .. मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके ॥ १४ ॥ तथा सामायिक स्थिता ध्यायन्तु । कं ? भवं स्वोपात्तकर्मवशाच्चतुगतिपर्यटनं । कथंभूतं ? अशरणं न विद्यते शरणमपापपरिरक्षकं यत्र । अशुभमशुभकारणप्रभवत्वादशुभकार्यकारित्वाचाशुभं । तथाऽनित्यं चतसृष्वपि गतिषु पर्यटनस्य नियतकालतयाऽनित्यत्वादनित्यं । तथा दुःखहेतुत्वादुःखं । तथानात्मानमात्मस्वरूपं न भवति । एवं विधं भवमावसामि एवं विधे तिष्ठामीत्यर्थः । यद्येवं विधः संसारस्तर्हि मोक्षः कीदृश इत्याह-मोक्षस्तद्विपरीतात्मा तस्मादुक्तभवस्वरूपाद्विपरीतस्वरूपतः शरणशुभादि स्वरूपः, इत्येवं ध्यायन्तु चिन्तयन्तु सामायिके स्थिताः ॥ १४ ॥ साम्प्रतं सामायिकस्यातीचारानाह; वाक्कायमानसानां दुःप्रणिधानान्यनादरस्मरणे । सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन ॥ १५ ॥ व्यज्यन्ते कथ्यन्ते । के ते ? अतिगमा अतिचाराः । कस्य ? सामयिकस्य । कति ? पंच । कथं ? भावेन परमार्थेन । तथा हि । वाक्कायमानसानां दुष्प्रणिधानमित्येतानि त्रीणि । अनादरोऽनुत्साहः । अस्मरणमनैकाग्रम् ॥ १५॥ अथेदानीं प्रोषधोपवासलक्षणं शिक्षाव्रतं व्याचक्षाणः प्राहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy