SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
In the Ratnakaranḍaka Śrāvakācāra, a certain merchant from the seaport of Simhapura, desiring a ruby, approached Satyaghoṣa. Seeing him approaching like a beggar, Satyaghoṣa, in order to fulfill his purpose, told the people sitting nearby, "This man is a notorious thief. He has come here to steal the rubies. He will come, bow down, and say, 'O Satyaghoṣa, the priest! I have lost my wealth on a journey, and I have come to earn my livelihood. Therefore, please give me the rubies that I had entrusted to you. I need them to recover my lost wealth.' " Hearing this, Satyaghoṣa, with deceit, told the people sitting nearby, "What I have said is true." They said, "You know this man is a thief. He will steal from us." Thus, they drove the merchant out of the house, fearing that he would steal. The merchant, fearing for his life, went to the port and offered five rubies to Satyaghoṣa. Then, near the royal palace, he climbed a mango tree and spent six months there, offering prayers. Hearing this, Rāmadattā told King Simhasena, "Your Majesty, this man is not a thief." The king said, "Is it possible that Satyaghoṣa is a thief?" Rāmadattā replied, "Your Majesty, it is possible that he is a thief, because he always speaks in this way." Hearing this, the king said, "If it is possible that Satyaghoṣa is a thief, then you should test him." Following the king's order, Rāmadattā asked Satyaghoṣa, who was coming to the palace to serve the king, "Why have you come at this late hour?" He replied, "My brother-in-law, a Brāhmaṇa, has arrived, and I am going to feed him. It is late because of the auspicious time." Rāmadattā said, "Wait a moment. I am very curious. Let us play dice." The king also arrived there and said, "Let us play." Then, while playing dice, Rāmadattā, who was clever and cunning, whispered in Satyaghoṣa's ear, "The queen is standing behind you. Therefore, I am a thief."
Page Text
________________ रत्नकरण्डकश्रावकाचारे एकफलेकनार्य समुद्रं धृतमाणिक्यवांछया सिंहपुरे सत्यघोषसमीप मायातः । तं च रंकसमानमागच्छन्तमालोक्य तन्माणिक्यहरणार्थिना सत्यघोषेण प्रत्ययपूरणार्थ समीपोपविष्टपुरुषाणां कथितं । अयं पुरुषः स्फुटितप्रवहणः ततो पहिलो जातोऽत्रागत्य माणिक्यानि याचिष्यति । तेनागत्य प्रणम्य चोक्तं भो सत्यघोष पुरोहित! ममार्थोपार्जनार्थ गतस्योपार्जनार्थस्य महानथोजात इति मत्वा यानि मया तव रत्नानि धर्तुं समर्पितानि तानीदानी प्रसादं कृत्वा देहि । येनात्मानं स्फुटितप्रवहणात् गतद्रव्यं समुद्धरामि । तद्वचनमाकर्ण्य कपटेन सत्यघोषेण समीपोपविष्टा जना भणिता मया प्रथमं यद् भणितं तद् भवतां सत्यं जातं । तैरुक्तं भवन्त एव जानन्त्ययं प्रहिलोऽस्मात् स्थानान्निःसार्यतामित्युक्त्वा तैः समुद्रदत्तो गृहानिःसारितः ग्रहिल इति भयण्मानः । पत्तने पूत्कारं कुर्वन् ममानय॑पंचमाणिक्यानि सत्यघोषेण गृहीतानि तथा राजगृहसमीपे चिंचावृक्षमारुह्य पश्चिमरात्रे पूत्कारं कुर्वन् षण्मसान् स्थितः तां प्रकृतिमाकर्ण्य रामदत्तया भणितः सिंहसेनः—देव ! नायं पुरुषः अहिलः । राज्ञापि भणितं किं सत्यघोषस्य चौर्य संभाव्यते । पुनरुक्तं राश्या देव ! संभाव्यते तस्य चौर्य यतोऽयमेतादृशमेव सर्वदा वचनं ब्रवीति । एतदाकर्ण्य भणितं राज्ञा-यदि सत्यघोषस्यैतत् संभाव्यते तदा त्वं परीक्षयेति । लब्धादेशया रामदत्तया सत्यघोषो राजसेवार्थमागच्छन्नाकार्य पृष्टः-किं बृहद्वेलायामागतोऽसि ! तेनोक्तं-मम ब्राह्मणीभ्राताद्य प्राघूर्णकः समायातस्ते भोजयतो बृहद्वेला लग्नेति । पुनरप्युक्तं तया-क्षणमेकमत्रोपविश ममातिकौतुकं जातं । अक्षक्रीडां कुर्मः । राजापि तत्रैवागतस्तेनाप्येवं कुर्वित्युक्तं । ततोऽक्षयूते क्रीडया संजाते रामदत्तया निपुणमतिविलासिनी कर्णे लगित्वा भणिता सत्यघोषः पुरोहितो राज्ञीपार्वे तिष्ठति तेनाहं अहिल Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy