SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Ratnakarandaka Shravaka Achar **Verse 14:** The five transgressions of the *Asmar* (non-attachment) *anuvrata* (minor vow) are: * **Anyavivāha:** Marriage to another (while already married). * **Anangakrīḍā:** Sexual activity with someone other than one's spouse. * **Viṭatva:** Engaging in frivolous talk and actions. * **Vipulatṛṣā:** Excessive desire for worldly pleasures. * **Itvarīkagamana:** Hasty approach towards another man (for a woman). **Verse 15:** The *Parimitaparigraha* (limited possessions) *anuvrata* is defined as: * **Parimāy:** Limiting one's possessions to a certain amount. * **Niṣpṛhatā:** Being free from desire for more than what is limited. This *anuvrata* is also called *Icchaparimāṇanāma* (named after the measure of desire) because it is based on limiting one's desire for possessions. **Verse 16:** The five transgressions of the *Parimitaparigraha* *anuvrata* are: * **Ativahana:** Excessive transportation (of goods). * **Ati-sangraha:** Excessive accumulation (of wealth). * **Vismaya-lobha:** Excessive greed and desire. * **Ati-bhāra-vahana:** Excessive burdening (oneself with possessions).
Page Text
________________ रत्नकरण्डकश्रावकाचारे अन्यविवाहाकरणानङ्गक्रीडाविटत्वविपुलतृषः । इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥ ॥ १४ 'अस्मरस्याब्रह्म निवृत्त्यणुव्रतस्य' पंच व्यतीचाराः । कथमित्याहअन्येत्यादि कन्यादानं विवाहोऽन्यस्य विवाहोऽन्यविवाहः तस्य आसमन्तात् करणं तच्च अनङ्गक्रीडाच अंगं लिंगं योनिश्च तयोरन्यत्र मुखादिप्रवेशे क्रीडा अनङ्गक्रीडा । विटत्वं भण्डिमाप्रधानकायवाक्प्रयोगः । विपुलतृपश्च कामतीत्राभिनिवेशः । इत्वरिकागमनं च परपुरुषानेति गच्छतीत्येवं शीला इत्वरी पुंश्चली कुत्सायां के कृते इत्वरिका भवति तत्र - गमनं चेति ॥ १४ ॥ ૪૬ अथेदानीं परिग्रहविरत्यणुव्रतस्य स्वरूपं दर्शयन्नाह :धनधान्यादिग्रन्थं परिमाय ततोऽधिकेषु निःस्पृहता । परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ।। १५ ।। 1 ‘परिमितपरिग्रहो' देशतः परिग्रहविरतिरणुत्रतं स्यात् । कासौ ? या '' ततोऽविकेषु' 'निस्पृहता' ततस्तेभ्य इच्छावशात् कृतपरिसंख्यातेभ्योऽर्थेभ्योऽधिकेष्वर्थेषु या निस्पृहता वाञ्छाव्यावृत्तिः । किं कृत्वा ? 'परिमाय' देवगुरुपादाने परिमितं कृत्वा । कं ? धनधान्यादिग्रन्थं धनं गवादि, धान्यं ब्रह्मादि | आदिशब्दाद्दासीदास भार्यागृहक्षेत्र द्रव्यसुवर्णरूप्याभरणवस्त्रादिसंग्रहः । स चासौ ग्रन्थश्च तं परिमाय । स च परिमितपरिग्रहः इच्छा"परिमाणनामापि स्यात्, इच्छायाः परिमाणं यस्य स इच्छापरिमाणस्त-नाम यस्य स तथोक्तः ॥ १५ ॥ तस्यातिचारानाहः -- अतिवाहनाति संग्रह विस्मयलोभाति भार वहनानि । परिमित परिग्रहस्य च विक्षेपा पञ्च लक्ष्यन्ते ॥ १६॥ Jain Education International For Personal & Private Use Only · www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy