SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter Three: Here, the author explains the **Vikala** (partial) vows: For householders, there are three types of vows, based on **Anu**, **Guna**, and **Shiksha** (small, good, and learning). These three types are further divided into five, three, and four categories respectively. **Anu** vows are of five types: * **Anu** vows are partial vows. They involve refraining from: * **Praṇātipāta** (violence against living beings) * **Vithathavyāhara** (false speech) * **Steya** (theft) * **Kāma** (sexual misconduct) * **Mūrchā** (attachment) * These are refrained from in their **sthūla** (gross) forms. This is because it is impossible for an **Anu** vow holder to completely avoid all transgressions. Therefore, they refrain from the gross forms of violence, false speech, etc. For example, one who has refrained from killing large animals may still kill small ones. Similarly, one who has refrained from gross lies may still tell subtle ones. Likewise, one who has refrained from stealing large amounts may still take small things that are not rightfully theirs. And one who has refrained from sexual misconduct with a woman who is already married may still engage in other forms of misconduct. Therefore, the **Anu** vows are based on refraining from the gross forms of these five transgressions.
Page Text
________________ तृतीयः परिच्छेदः। तत्र विकलमेव तावद्वतं व्याचष्टेः- गृहिणां त्रेधा तिष्ठत्यणुगुणशिक्षाव्रतात्मकं चरणम् । पश्चत्रिचतुर्भेदं त्रयं यथासङ्ख्यमाख्यातम् ॥५॥ गृहिणां सम्बन्धि यत् विकलं चरणं तत्त्रेधा त्रिप्रकारं तिष्ठति भवति। किंविशिष्टं सत् ? अणुगुणशिक्षावतात्मकं सत् अणुव्रतरूपं गुणव्रतरूपं शिक्षाव्रतरूपं सत् । त्रयमेव तत्प्रत्येकं । यथासंख्यं । पंचत्रिचतुर्भेदमाख्यातं प्रतिपादितं । तथा हि । अणुव्रतं पंचभेदं गुणवतं त्रिभेदं शिक्षाव्रतं चतुर्भेदमिति ॥ ५ ॥ तत्राणुव्रतस्य तावत्पंचभेदान् प्रतिपादयन्नाहः प्राणातिपातवितथव्याहारस्तेयकाममूछेभ्यः। स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं भवति ॥ ६॥ 'अणुव्रत' विकलव्रतं । किं तत् ? व्युपरमणं व्यावर्तनं यत् । केभ्यः इत्याह प्राणेत्यादि प्राणानाभिन्द्रियादिकमतिपातश्चातिपतनं वियोगकरणं विनाशनं । 'वितथव्याहारश्च' वितथोऽसत्यः स चासौ व्याहारश्च शब्दः । स्तेयं च चौर्य । कामश्च मैथुनं। मूर्छा च परिग्रहः मूर्छा च लोभावेशात् परिगृह्यते इति मूर्छा इति व्युत्पतेः । तेभ्यः कथंभूतेभ्यः ? स्थूलेभ्यः अणुव्रतधारिणो हि सर्वसावद्यविरतेरसंभवात् स्थूलेभ्य एव हिंसादिभ्यो व्युपरमणं भवति । तर्हि त्रसप्राणातिपातानिवृत्तो न स्थावरप्राणातिपातात् । तथा पापादिभयात् परपीडादिकारणमिति मत्वा स्थूलादसत्यवचनिवृत्तो न तद्विपरीतात् । तथान्यपीडाकरात् राजादिभयादिना परेण परित्यक्तादप्यदत्तार्थात् स्थूलानिवृत्तो न तद्विपरीतात् । तथा उपात्तायाश्च पराङ्गनायाः पापभयादिना निवृत्तो नान्यथा इतिस्थूलरूपाऽब्रह्म- १ तद इति ग-पुस्तके। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy