SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## First Chapter. Those who take refuge in the **darshan** (right vision), which is the protection from the dangers of the cycle of birth and death, experience **shiva** (liberation). How? Because they are **ajar** (free from disease), **akshaya** (free from decay), **avyaabadha** (free from obstacles), **vishok-bhaya-shanka** (free from sorrow, fear, and doubt), and **kasthagata-sukha-vidya-vibhavam** (possessing the power of supreme happiness and knowledge), and **vimala** (pure). The previous verses have described the fruits of **samyak darshan** (right vision). Now, summarizing the essence of the right vision, the author says: The **deva-indra-chakra** (assembly of celestial kings) is immeasurable in its glory, and the **raja-indra-chakra** (assembly of earthly kings) is worthy of being worshipped by the heads of the kings of the earth. The **dharma-indra-chakra** (assembly of righteous kings) has conquered all the worlds. Having obtained **shiva** (liberation), the **bhavya** (worthy soul) who has devotion to the **jina** (liberated soul) attains it. Who is this **bhavya**? It is the one who has **jina-bhakti** (devotion to the jina). What does he do? He obtains the **deva-indra-chakra** (assembly of celestial kings). What is its characteristic? It is **ameya-mana** (immeasurable in its glory). Similarly, he obtains the **raja-indra-chakra** (assembly of earthly kings). What is its characteristic? It is **avani-indra-shiro-rchaniya** (worthy of being worshipped by the heads of the kings of the earth).
Page Text
________________ प्रथमः परिच्छेदः। शिवमजरमरुजमक्षयमव्यावाधं विशोकभयशङ्कम् । काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः ॥४०॥ 'दर्शनशरणाः' दर्शनं शरणं संसारापायपरिरक्षणं येषां दर्शनस्य वा शरणं संसारापायपरिरक्षकं येषां दर्शनस्य वा शरणं रक्षणं यत्र ते 'शिवं' मोक्षं भजन्त्यनुभवन्ति । कथम् 'अजरं' न विद्यते रुजा व्याधिर्यत्र । 'अक्षयं न विद्यते लब्धानन्तचतुष्टयक्षयो यत्र । 'अव्याबाधं न विद्यते दुःखकरणेन केनचिद्विविधा विशेषेण वा आबाधा यत्र । ' विशोकभयशङ्क' विगता शोकभयशङ्का यत्र । 'काष्ठागतसुखविद्याविभवं ' काष्ठां परमप्रकर्ष गतः प्राप्तः सुखविद्ययोर्विभवो विभूतिर्यत्र । 'विमलं' विगतं मलं द्रव्यभावरूपकर्म यत्र ॥ ४० ॥ यत्प्राक् प्रत्येकं श्लोकैः सम्यग्दर्शनस्य फलमुक्तं तदर्शनाधिकारस्य समाप्तौ संग्रहवृत्तेनोपसंहृत्य प्रतिपादयन्नाहः देवेन्द्रचक्रमहिमानममेयमानम् राजेन्द्रचक्रमवनीन्द्रशिरोर्चनीयम् ।। धर्मेन्द्रचक्रमधरीकृतसर्वलोकम् लब्ध्वा शिवं च जिनभाक्तरुपैति भव्यः ॥ ४१ ॥ 'शिवं' मोक्षं । 'उपैति' प्राप्नोति । कोऽसौ ? ' भव्यः' सम्यग्दृष्टिः। कथंभूतः ? 'जिनभक्तिः' जिने भक्तिर्यस्य । किं कृत्वा ? लब्ध्वा । कं ? 'देवेन्द्रचक्रमहिमान' देवानामिन्द्रा देवेन्द्रास्तेषां चक्रं संघातस्तत्र तस्य वा महिमानं विभूतिमाहात्म्यं । कथंभूतं ? 'अमेयमानं' अमेयं अपर्यन्तं मानमस्यामेयमानं पूजाज्ञानं (?) वा यस्य । तथा 'राजेन्द्रचक्रं लब्ध्वा' राज्ञा. मिन्द्राश्चक्रवर्तिनस्तेषां चक्रं चक्ररत्नं । किं विशिष्टं ? 'अवनीन्द्रशिरोऽ १ कारणेन ख-ग। रल०-३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy