Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
30
Ratnakarandaka Shravaka Char
'Naiv' moksha marg sthah bhavati. Kim vishistah? 'Mohavan' darshan mohopet. Mithyatva parinat iti artha. Yat evam tato grihastho'pi nirmhoh sa 'shreyah utkrisht. Kasmat? Muneh. Kathambhuta? 'Mohino' darshan mih ayukta. || 34 || Yat evam tato
Na samyaktv samam kinchit kalyet trijagatyapi...
Shreyashreyashcha mithyatva samam nanyat tanubhritaam || 34 || 'Tanubhritaam' samsarinaam. 'Samyaktv samam' samyaktvana samam tulya. 'Shreyah' shreshtha uttamopakarik. 'Kinchit' anyavastu nasti. Yatastamin sati grihastho'pi yaterapyutkrishtatam pratipadyate. Kada tannaasti? 'Kalyet' atitanaayatavartamanakalatra. Tasmin ka tannaasti? 'Trijagatyapi' astaam tavanniyatakshetradau tannaasti apitu trijagatyapi tribhuvane'pi tatha 'ashreyah' anupakarak. Mithyatva samam kinchid anyannaasti. Yatastatsadbhave yatirapi vratasanyamasampanno grihasthada'pi tadviparitatam tadapkrishtatam vrajatiti || 34 || Ity (to' ) pi saddarshanameva jnanacharitrabhyamutkrishtmityaha samyagdarshanashuddha narakatiryainapumsaktritvani. Dushkulvikritalpayurdridrataanch vrajanta napyavratakah ||35|| 'Samyagdarshanashuddha' samyagdarshanam shuddham nirmalam yesham te. Samyagdarshanalabhat purva baddhayushkan vihaya anye 'na vrajanta' na prapnuvanti. Kani. Narakatiryasapumsaktritvani tvashabda praatyekam abhisambadhyate naraktvam tiryaktva napumsaktvam stritvam iti. Na kevalametan yeva na vrajanta kintu "dushkulvikritalpayurdridrataanch' atrapi tashabda praatyekam abhisambadhyate ye nirmalasamyaktvaah te na bhavantare dushkule utpatti vikritatam kanaku