SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
30 Ratnakarandaka Shravaka Char 'Naiv' moksha marg sthah bhavati. Kim vishistah? 'Mohavan' darshan mohopet. Mithyatva parinat iti artha. Yat evam tato grihastho'pi nirmhoh sa 'shreyah utkrisht. Kasmat? Muneh. Kathambhuta? 'Mohino' darshan mih ayukta. || 34 || Yat evam tato Na samyaktv samam kinchit kalyet trijagatyapi... Shreyashreyashcha mithyatva samam nanyat tanubhritaam || 34 || 'Tanubhritaam' samsarinaam. 'Samyaktv samam' samyaktvana samam tulya. 'Shreyah' shreshtha uttamopakarik. 'Kinchit' anyavastu nasti. Yatastamin sati grihastho'pi yaterapyutkrishtatam pratipadyate. Kada tannaasti? 'Kalyet' atitanaayatavartamanakalatra. Tasmin ka tannaasti? 'Trijagatyapi' astaam tavanniyatakshetradau tannaasti apitu trijagatyapi tribhuvane'pi tatha 'ashreyah' anupakarak. Mithyatva samam kinchid anyannaasti. Yatastatsadbhave yatirapi vratasanyamasampanno grihasthada'pi tadviparitatam tadapkrishtatam vrajatiti || 34 || Ity (to' ) pi saddarshanameva jnanacharitrabhyamutkrishtmityaha samyagdarshanashuddha narakatiryainapumsaktritvani. Dushkulvikritalpayurdridrataanch vrajanta napyavratakah ||35|| 'Samyagdarshanashuddha' samyagdarshanam shuddham nirmalam yesham te. Samyagdarshanalabhat purva baddhayushkan vihaya anye 'na vrajanta' na prapnuvanti. Kani. Narakatiryasapumsaktritvani tvashabda praatyekam abhisambadhyate naraktvam tiryaktva napumsaktvam stritvam iti. Na kevalametan yeva na vrajanta kintu "dushkulvikritalpayurdridrataanch' atrapi tashabda praatyekam abhisambadhyate ye nirmalasamyaktvaah te na bhavantare dushkule utpatti vikritatam kanaku
Page Text
________________ ३० रत्नकरण्डकश्रावकाचारे 'नैव' मोक्षमार्गस्थो भवति । किं विशिष्टः ? 'मोहवान्' दर्शनमोहोपेतः। मिथ्यात्वपरिणत इत्यर्थः । यत एवं ततो गृहस्थोऽपि निर्मोहः स 'श्रेयान् उत्कृष्टः । कस्मात् ? मुनेः । कथंभूतात् ? 'मोहिनो' दर्शनमी: हयुक्तात् । ॥ ३४ ॥ यत एवं ततः न सम्यक्त्वसमं किञ्चित्काल्ये त्रिजगत्यपि। ... श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥ ३४॥ 'तनूभतां' संसारिणां । ' सम्यक्त्वसमं' सम्यक्त्वेन समं तुल्यं । 'श्रेयः' श्रेष्ठमुत्तमोपकारकं । 'किंचित्' अन्यवस्तु नास्ति । यतस्तस्मिन् सति गृहस्थोऽपि यतेरप्युत्कृटतां प्रतिपद्यते । कदा तन्नास्ति ? 'काल्ये' अतीतानायतवर्तमानकालत्रय । तस्मिन् क तन्नास्ति ? ' त्रिजगत्यपि ' आस्तां तावन्नियतक्षेत्रादौ तन्नास्ति अपितु त्रिजगत्यपि त्रिभुवनेऽपि तथा 'अश्रेयो' अनुपकारकं । मिथ्यात्वसमं किंचिदन्यन्नास्ति । यतस्तत्सद्भावे यतिरपि व्रतसंयमसम्पन्नो गृहस्थादपि तद्विपरीततां तदपकृष्टतां व्रजतीति ॥ ३४॥ इत्य ( तोऽ) पि सद्दर्शनमेव ज्ञानचारित्राभ्यामुत्कृष्टमित्याहःसम्यग्दर्शनशुद्धा नारकतिर्यइनपुंसकत्रीत्वानि । दुष्कुलविकृताल्पायुर्दरिद्रतांच व्रजन्ति नाप्यव्रतिकाः ॥३५॥ 'सम्यग्दर्शनशुद्धा' सम्यग्दर्शनं शुद्धं निर्मलं येषां ते । सम्यग्दर्शनलाभात्पूर्व बद्धायुष्कान् विहाय अन्ये 'न व्रजन्ति' न प्राप्नुवन्ति । कानि । नारकतिर्यसपुंसकत्रीत्वानि त्वशब्दः प्रत्येकमभिसम्बध्यते नारकत्वं तिर्यक्त्वं नपुंसकत्वस्त्रीत्वमिति । न केवलमेतान्येव न व्रजन्ति किन्तु "दुष्कुलविकृताल्पायुर्दरिद्रतांच' अत्रापि ताशब्दः प्रत्येकमभिसम्बध्यते ये निर्मलसम्यक्त्वाः ते न भवान्तरे दुष्कुले उत्पत्ति विकृततां काणकुं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy