SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Ratnakarandaka-shravakachare 1. Now I shall expound the diverse fruits of one dharma, showing the fruits of both dharma and adharma in order. Even a dog becomes a deva due to the merit of dharma. There may not be any other prosperity for embodied beings apart from dharma. 2. Even a dog becomes a deva, and a deva becomes a dog due to the merit or demerit of dharma. How? Due to the greatness of dharma, even a dog becomes a deva. And due to the rise of sin, even a deva becomes a dog. Thus, there may not be any other distinct prosperity for embodied beings apart from dharma. 3. The pure-sighted ones should not pay obeisance or show respect to those who bear the marks of false doctrines, out of fear, hope, affection or greed. 4. Darshana (right faith) attains the state of being a sadhu (virtuous one) from jnana (right knowledge) and charitra (right conduct). Darshana is said to be the helmsman of the path to liberation.
Page Text
________________ रत्नकरण्डकश्रावकाचारे एकस्य धर्मस्य विविधं फलं प्रकाश्येदानीमुभयोर्धमाधर्मयोर्यथाक्रम फलं दर्शयन्नाहः श्वापि देवोऽपि देवः श्वा जायते धर्मकिल्बिषात् । कापि नाम भवेदन्या सम्पद्धर्माच्छरीरिणाम् ॥ २९॥ 'श्वापि' कुक्करोऽपि 'देवो' जायते । 'देवोऽपि' देवः 'श्वा' जायते । कस्मात् ? 'धर्मकिल्विषात्' धर्ममाहात्म्यात् खलु श्वापि देवो भवति । किल्विषात् पापोदयात् पुनर्देवोऽपि श्वा भवति। एवं ततः 'कापि ' वाचामगोचरा 'नाम' स्फुटं 'अन्या' न पूर्वा द्वितीया वा 'सम्पद्विभूतिविशेषो भवेतू' । कस्मात् ? धर्मात् । केषां ? ' शरीरिणां ' संसारिणां । यत • एवं ततो धर्मएव प्रेक्षावतानुष्ठातव्यः ॥ २९ ॥ ते चानुष्ठिता दर्शनम्लानता मूलतोऽपि न कर्तव्येत्याहः भयाशास्नेहलोभाच कुदेवागमलिंगिनाम् । प्रणामं विनयं चैव न कुयुः शुद्धदृष्टयः ॥ ३०॥ 'शुद्धदृष्टयो' निर्मलसम्यवत्त्वाः न कुर्युः । कं ? 'प्रमाणं ' उत्तमाङ्गेनोपनति। 'विनयं चैव' करमुकुलप्रशंसादिलक्षणं । केषां ? कुदेवागमलिंगिनां । कस्मादापि ? 'भयाशास्नेहलोभाच्च' भयं राजादिजनितं, आशा च भाविनोऽर्थस्य प्रत्याकांक्षा, स्नेहश्च मित्रानुरागः, लोभश्च वर्तमानकालेऽर्थप्राप्तिगृद्धिः, भयाशास्नेहलोभं तस्मादपि । चशब्दोऽप्यर्थः ॥ ३० ॥ ननु मोक्षमार्गस्य रत्नत्रयरूपत्वात् कस्माद्दर्शनस्यैव प्रथमतः स्वरूपाभिधानंकृतमित्याहः • दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते ।। दर्शनं कर्णधारं तन्मोक्षमार्ग प्रचक्ष्यते ॥ ३१॥ 'दर्शन' कर्तृ 'उपाश्नुते' प्राप्नोति । कं ? 'साधिमान' साधुत्वमुत्कृष्टत्वं -वा कस्मात् ? ज्ञानचारित्रात् । यतश्च साधिमानं तस्माद्दर्शनमुपा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy