________________
समीचीन-धर्मशास्त्र 'नवपुण्यैः' नामके पद्य नं० ११३ के बाद--
खंडनी पेषणी चुल्ही उदकुम्भी प्रमार्जिनी । पंचसूना गृहस्थस्य तेन मोक्षं न गच्छति ॥१३५।। म्थापनमुच्चैः स्थानं पादोदकमर्चनं प्रणामश्च । वाकायहृदयशुद्धय एपणशुद्धिश्च नवविधं पुण्यं ॥१३६।। श्रद्धाशक्तिभक्तिर्विज्ञानमलुब्धता दया शान्तिः ।
यस्यैत सप्तगुणास्तं दातार प्रशंसन्ति ।।१३।। 'आहारौषध' नामके पद्य नं० ११७ के बाद----
उक्तं च त्रयम्-भैपज्यदानतो जीवा बलवान रोगवर्जितः ।
सल्लक्षणः सुवज्रांगः तप्त्वा मोक्षं ब्रजेदसौ ॥१४२।। 'श्रावकपदादि' नामके पद्य नं० १३६ के बाद----
दर्शनिक–तिकावपि सामयिकः प्रोपधापवासश्च (सी च) । सञ्चित्तरात्रिभक्तंत्रतनिरतो ब्रह्मचारी च ॥१६२।। आरंभाद्विनिवृत्तः परिग्रहादनुमतेः तनोदिष्टात । इत्येकादशनिलया जिनोदिताः श्रावकाः क्रमशः ।।१६।। 'सम्यग्दर्शनगुन :' नामके पद्य नं. १३७ के बाद
मूढत्रयं मदाश्चाष्टौ तथानायतनानि पट । अष्टौ शंकादयश्चेति इन्दोपाः पंचविंशतिः ।।१६।। द्यूतं च मासं च मुरा च वेश्या पापदिचौर्यापरदारमेवाः । एतानि सप्तव्यसनानि लोके पापाधिके पुसि करा भवंति।।१६६ अश्वत्थोदुम्बरप्लक्षन्यग्रोधादिफलान्यपि । त्यजेन्मधुविशुद्धयाऽसौ दर्शनिक इति स्मृतः ॥१६७।। 'मूलफल' नामके पद्य नं० १४१ के बाद
येन सचित्तं त्यक्तं दुर्जयजिह्वा विनिर्जिता तेन । जीवदया तेन कृता जिनवचनं पालितं तेन ॥१७२।।