SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना अह्नोमुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोपज्ञोऽश्नात्यसो पुण्यभाजनम् ।।७२।। मौनं भोजनवेलायां ज्ञानस्य विनयो भवेत् । रक्षणं चाभिमानस्येत्युदिशंति मुनीश्वराः ।।७।। हदनं मूत्रणं स्नानं पूजनं परमेष्टिनां । भोजनं सुरतं स्तोत्रं कुर्यान्मौनसमन्वितः ।।७४।। मांसरक्ताचर्मास्त्रियदर्शनतम्त्यजेत् । मृतांगिवीक्षणादन्नं प्रत्याख्यानान्नमवनात ।।७।। मातंगश्वपचादीनां दर्शन तद्वचः श्रतो। भोजनं परिहर्तव्यं मलमूत्रादिदर्शन ।।६।। 'मद्यमांस' नामके ६६ वे पद्य के बाद मांसाशिपु दया नास्ति न सत्यं मद्यपायिपु । धर्मभावो न जीवेषु मधूदुम्बर मेविषु ।।१।। 'अल्पफल' नामके ८५वे पद्य के बाद स्थूलाः सूक्ष्मान्तथा जीवाः सन्युदुम्बरमध्यगाः । तन्निमित्तं जिनादिष्टं पचोदुम्बरवर्जनं ।।१०।। रससंपृक्त फलं या दशति(ऽश्नाति) सतनुरसश्च संमिश्रम् । तस्य च मांसनिवृत्तिविफला खलु भवति पुरुषस्य ॥१२॥ बिल्वालाबुफले त्रिभुवन विजयी शिलीद्रक (?) न संवत । आपंचदशतिथिभ्यः पयोऽपि वत्सोद्भवात्समारम्य ॥१८॥ गालितं शुद्धमप्यम्बु संमूछति मुहूर्ततः । अहोरात्रं तदुष्णं म्कात्कांजिकं दृरवह्निकं ।।१४।। दृतिप्रायेषु पात्रेपु तोयं स्नेहं तु नाश्रयेत् । नवनीतं न धर्तव्यमूर्ध्वं तु प्रहरार्धतः ।।१०।। 'चतुराहारविसर्जन' नामके १०६ वें पद्यके बाद-- स प्रोषधोपवासस्तूत्तममध्यमजघन्यतस्त्रिविधः । चतुराहारविसर्जनजलसहिता चाम्लभेदः स्यात् ।।१३०।।
SR No.010668
Book TitleSamichin Dharmshastra
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1955
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy