________________
७४
समीचीन-धर्मशास्त्र
'नाऽङ्गहीनमलं' नामके २१ वें पद्यके बाद
सूर्याो ग्रहणस्नानं संक्रान्तौ द्रविणव्ययः । संध्यासेवाग्निसंस्कारो (सकारो) देहगेहार्चनाविधिः ।।२।। गोपृष्टान्त नमस्कारः तन्मूत्रस्य निपेवणं ।
रत्नवाइनभूवृक्षशस्त्रशैलादिसेवनं ।।२३।। 'न सम्यक्त्वसम' नामके ३४ वें पद्यके बाद
दर्गतावायुपा बंधात्सम्यक्त्वं यस्य जायते ।
गतिच्छेदो न तम्यास्ति तथाप्यल्पतरा स्थितिः ॥३॥ 'अष्टगुण' नामके ३७ वें पद्यके बादउक्तं च-अणिमा महिमा लघिमा गरिमान्तर्धानकामरूपित्वं । प्रापिप्राकाम्यवशिवेशित्वाप्रतिहतत्वमिति बैंक्रियिकाः ॥४१।। 'नवनिधि' नामके ३८ वें पद्यके बाद--
उक्तं च त्रयं-रक्षितयक्षसहस्रकालमहाकालपाण्डुमाणवशखनैसर्पपद्मपिंगलनानारत्नाश्च नवनिधयः ।।४।। ऋतुयोग्यवस्तुभाजनधान्यायुधतूर्यहम्यवस्त्राणि । आभरणरत्ननिकरान् क्रमेण निधयः प्रयच्छति ।।४४|| चक्रं छत्रमसिईण्डो मग्गिश्चर्म च काकिणी ।
ग्रह-सेनापती तक्षपुरोधाऽश्वगजस्त्रियः ॥४५।। 'प्राणातिपात' नामके ५२ वें पद्यके वाद---
स्वयमेवात्मनात्मानं हिनस्त्यात्मा कपायवान् ।
पूर्व प्राण्यंतराणां तु पश्चात्स्याद्वा न वा वधः ।।६०|| 'अतिवाहना' नामके ६२ वें पद्य के बाद--
वधादसत्याचौर्याच्च कामाद्ग्रन्थानिवर्तनं । पंचकागुव्रतं रात्र्यमुक्तिः पष्ठमगुव्रतम् ।।७१।।