SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना ७७ 'अन्नं पानं' नामके पद्य नं० १४२ के बाद यो निशि भुक्तं मुचति तेनानशनं कृतं च पण्मासं । संवत्सरस्य मध्ये निर्दिष्टं मुनिवरेणेति ।। १७४ ।। 'मलबीजं' नामके पद्य नं० १४३ के बाद यो न च याति विकारं युवतिजनकटाक्षबाणविद्धोपि । सत्वेन (व) शूरशूरो रणशूरो नो भवेच्छूरः ॥१७६।। 'बाह्य पु दशसु' नामके पद्य नं० १८५ के बाद-- क्षेत्र वास्तु धनं धान्यं द्विपदं च चतुष्पदं । यानं शय्यासनं कुप्यं भांड चेति बहिर्दश ।। १७६ ।। मिथ्यात्ववेदहास्यादिपटकपायचतुष्टयं । रागद्वेपाश्च संगा स्युरंतरंगचतुदशः ।। १८० ।। बाह्यग्रंथविहीना दरिद्रमनुजाः स्वपापतः सन्ति । पुनरभ्यंतरसंगत्यागी लोकेऽतिदुर्लभो जीवः ।। १८१ ।। 'गृहतो मुनिवन' नामके पद्य नं० १४७ के बाद एकादशके स्थाने चोत्कृष्टश्रावको भवेद्विविधः । वस्त्रैकधरः प्रथमः कौपीनपरिग्रहोऽन्यस्तु ।। १८४ ।। कोपीनोऽसौ रात्रिप्रतिमायोगं करोति नियमेन । लोचं पिछं धृत्वा भुक्ते ह्य पविश्य पाणिपुटे ॥ १८५ ।। वीरचर्या च सूर्यप्रतिमा त्रैकालयोगनियमश्च । सिद्धान्तरहस्यादिस्वध्ययनं नास्तिदेशविरतानां ।। १८६॥ आद्यास्तु पड्जघन्याः स्युर्मध्यमास्तदनु त्रयं । शेपौ द्वाबुत्तमावुक्तौ जैनेषु जिनशासने ।। १८७ ।। (२) भवनकी दूसरी मूलप्रतिमें, जिसका नम्बर ६३१ है, इन उपयुक्त चालीस पद्योंमेंसे ४३, ४४, ४५, ६० और ८१ नम्बरवाले पाँच पद्य तो बिलकुल नहीं हैं; शेष पैंतीस पद्ययोंमें भी २२, २३, ३७, १३५, १३६, १३७, १६२, १६३, १६५, १६६,
SR No.010668
Book TitleSamichin Dharmshastra
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1955
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy