SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (२९) अर्थ-बली दशवकालिक मूत्रने विपे नवमाध्ययने गुरुनी शुश्रूपा के० सेवा करवी वे सेवानां फल घणांकयां छे. काव्यम्-"आयरियग्गि मिवाहियग्गी, सुस्मसमाणो पडिजागरेजा | आलोऽयं इंगीयमेव नचा, जो छंदमारायड स पुज्जो ॥११॥" इत्यादिक आखोत्रीजो उद्देशो जाणवो घली तसनिंदा के० ते गुरुनी निंदानां फल पण ते दसवैकालिकमांडेज नवमाध्ययनना पडेला उद्देशामां कयां छे. काव्यम्-"आसोविसो बावि पर रुडो, कि जीवनासाउ परंतु कुज्जा । आयरियपाया पुण अप्पसना, अबोडियासायण नस्थि मोरुको ॥१॥" इत्यादिक सपूर्ण प्रथम उद्देशो इहां जाणवो बली आवंतिमां के आचारांगमां पांचमा अध्ययनना पांचमा उद्देशा मध्ये सद्गुरुने द्रहसमान कया छे तथा मुनिना कुल के० समूह ते मन्छसमान कया छे-तथा च तत्सूत्र-"सेवेमि तंजहा अवि हरए पडिपुग्ने चिछइ सम्मंसिभोमे उवसंतरण सारक्खमाणे से चिटइ" इत्यादिक एनी निनो बच्चेथी एकटेश लखीयें छैयें -"इह पुनः प्रथमभंगपतितेनोभयसद्भाविनाधिकारस्तथाभूतस्यैवाय इनर्णतः सच हटो निमलजलस्य मतिपूर्णा जलजैः सर्वत् रुपाभितः समे भूभागे विद्यमानोहनिर्गमप्रवेशो नित्य मेव निष्ठति न कदाचिच्छोपमुपयाति मुखोत्तारावतारसमन्वित उपशांतमपगतं रजः कालुप्यापाटकं यस्य स तथा नानाविधांस्तु यारसां गणान् संरक्षन् सह वायादोगणैरात्मानमारक्षयन-प्रतिपालयन् सारक्षन् विष्ठत्येपां क्रिया प्रकृतैव । यथा चासो दस्तयाऽऽचार्यो पीतिदर्शयति से चिट इत्यादि स आचार्यः प्रथमभंगपतितः पंचवियाचारसमन्वितो अष्टविधाचारसंपदपंतः पशिद्गुणगणाधारी हदकल्पो निर्मलजानप्रतिपूर्णः समे भूभाग इति संसक्तामिदापरहिने मुखबिहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राग्यो मोक्षमार्ग उपशमवतां तत्र तिष्ठति समध्यास्ते किं भून उपशांतमोहनीय इति किं कुर्वन् जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपातादेति स्रोतोमध्यगत इत्यनेन प्रथमभंगपतितं स्थविराचार्यमाह तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वं स च कि भूतः स्यादित्याह" इत्यादि ॥७॥ गुरु दृष्टि अनुसारें रहेता, लहे प्रवाद प्रवारे। ए पण अर्थ तिहां मन धरियें, बहुगुण सुगुरु प्रसादेरे ॥श्रीजिन०८|| अर्थ-चली गुरु दृष्टि के० गुरुना मुख आगल रहेतां तथा अनुसारें के० गुरुने अनुजायी रहेतां लहे प्रवाद प्रवाद के० प्रकृष्ट जे वाद तेने प्रवाद कहिये ते प्रवादे करीने प्रवाट जाणे एटले प्रवाद ते आचार्य परंपरानो उपदेश तद्रूप प्रवाट करीने सर्वज्ञ उपदेशरूप भवादने जाणे अथवा प्रवाद जे सर्वज्ञ वाक्य तेणे करीने अथवा प्रवाद जे अन्यतिथि ओना वाक्य ते पते परीक्षा करीने जाणे ए-रीते गुरु पासे रहेतां ज्ञान अंगीकार करे इत्यादिक ए अर्थ. पण तिहां के०ते आचारांगना पांचमा अव्यपनना छा उद्देशामा कयु छे ते मनमा धरियें तत्सूत्र-"अणाणाए एगे सोवडाणे आणाए एगे, निरुवहाणे, एयं ते मा होउ, एयं कुमलस्स देसण, तहिटीए तम्मुत्तीए तप्पुरकारे तरसन्नि तन्निवेसणे अभिभूय
SR No.010663
Book Title125 150 350 Gathaona Stavano
Original Sutra AuthorN/A
AuthorDanvijay
PublisherKhambat Amarchand Premchand Jainshala
Publication Year
Total Pages295
LanguageGujarati, Hindi
ClassificationBook_Devnagari, Worship, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy