________________
दोदसी गावातुं स्तवन.
(१११/
नात्मा, शिष्याने कसमन्वितः ॥ ५ ॥ शब्दशासादिशास्त्रागां, वेत्ता शिष्यगणान्वितः ॥ जिनादिविजयादानस्तस्य शिष्यः सुरूपमाक् || ६ || कर्नप्रकृतिमभूविशाल तत्वविचारवित् ॥ उत्तमाद्दिजयस्तस्य शिष्योऽभूद् भूरिशिष्यकः ॥ ७ ॥ तस्य पादयुगां भोजभृंगतुल्येन चारुगा || पद्मविजयशिष्येण, स्वपरानुग्रहाय वै ॥ ८ ॥ नंदो वेदस्तथा नागचंद्राविति च वत्सरे ॥ वसंतपंचमीघत्रे, विक्रमाद् बुधवासरे || ९ || मया वीरस्तवस्यायं, कृतो बालाचवोधकः ॥ गुरुप्रसादतः सम्यग् गंभीरस्याल्पबुद्धिना ॥ १० ॥ त्रिभिर्विशेषकं ॥ श्रीविजय जिनेंद्राख्यमुरे राज्ये कृतोद्यमः ॥ स्थित्वा गच्छाधिनाथस्य, राजधन्यपुरे वरे ॥ ११ ॥ यत्किचितिथं प्रोक्तं मतिमांचादजानता ॥ तत्सर्वं विबुधैः शोध्यं, विधाय मयि सत्कृपां ॥ १२ ॥ चीरस्य शासनं यावद्, वर्तते विश्वदीपकं ॥ तावद्वालावबोधो यं तिष्ठताच्छुद्धवासनः ॥ १३॥
५
॥ इति ढकमतनिराकरणरूपा श्रीवीरजिनस्तुतिः संपूर्णा ग्रंथाग्रंथ ८३८ अक्षर ८ समग्र चालाववोध मीलने ग्रंथाग्रंथ ३०७२ अक्षर १८ सूत्र ग्रंथाग्रंथ २२८ अक्षर ५. उमयोर्मिलने ग्रंथाग्रंथ ३३०० अक्षर- २३
193
" ॥ इति महोपाध्यायश्रीमद्यशोविजयगणिविरचितं श्रीमहावीर जिनस्तुतिगर्भितं ढुंढकमतनिराकरणरूपं सार्द्धशतगाथास्तवनम् ॥