________________
(१४६ )
को कस्स इत्थ सयणो ? .. . . __ को वा परो भवसमृद्दभमणम्मि ? | . मच्छुन्छ भमन्ति जीवा . "मिलन्ति पुण जन्ति अइदूरं ॥ १६ ॥
......पाठ ३३ मो... . . . . . . . कहा* . ..
अत्यि इहेव जम्बूदीवे दीवे, अवरविदेहे खेते, अपरिमिअगुणनिहाणं, तिअसपुरवराणुगारि उजाणारामभूसिअं, समत्तमेइणितिलयभूअं, जयउरं नाम नगरं ति। जत्थ सुरूवो, उज्जलनेवत्यो, कलाविअक्खणो,. लज्जालुओ महिलायणो। जत्थ य परदारपरिभोअम्मि किलीवो, परच्छिद्दावलोअणम्मि अन्धो, पराववायभासणम्मि मूओ, परदव्वावहरणस्मि संकुचिअहत्यो. परोवयारकरणिकतल्लिच्छो पुरिसवग्गो। तत्थ य निसिअनिकड्डिआऽसिनिद्दलिअदरिअखुिहत्यिमत्यउच्छलिअवहलरुहिराऽऽरत्तसमरभूमिमाओ राया नामेण परिसदत्तोत्ति । देवी य से सयलन्तेउरप्पहाणा सिरीकन्ता नाम । .... ___ सो इमाए सह निरुवमे भोए 'मुजी । इओ अ सो चन्दाणणविमाणाहिबई देवो अह आउसं पालिऊणं तओ चुओ सिरीकन्ताए गम्भे उववन्नो त्तिः। दिट्ठो य णाए सुविणयम्मि तीए चेव रयणीए निघूमसिहिसिंहाजालसरिसकेसरसडाभारभासुरो, विमलफलिहमणिसिलानिहसंहसहारधवलो, आपिंगलमुपसन्नलोअणो, मिअंकसरिसनिग्गयदाढो, पिहुलमणहरवच्छत्थलो, अइतणुअमज्झमाओ, सुवट्टिमकढि
* तित्ययरकप्पेण भगवया गुरुगुरुणा सिरीहरिभद्दसूरिणा विरइआए समरा. इचकहाए आदिनं ) :