SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ( १४७ ) णकडिअडो, आवलिअदीहलंगूलो, सुपट्टिओसंठाणो, किं वहुणा ? सव्वंगसुंदराहिरामो सीहकिसोरगो वयणेण उअरं पवि.माणोत्ति ।। इअ बुद्धीए बुहप्फईणं पिव समत्तसत्थविसारद-जइणायरिआणं गुरुसिरीविजयधम्मसूरीणं सावगसीसेण, तहय नाणाऽऽदाणनिआणाणं अमयसाहुक्यणाणं पूअणिज्जपायपउमजुगलाणं सिरीहरिसचन्दभगवन्तबन्धूणं लहुसहोअरेण, तह य बलहीनयरनिवासिसयलसेडिसेट्टजीवरायपुत्तेणं, तह य सीलालंकारधारिणीए उत्तमाए उत्तमामायाए उयरजायेण वेचरेण कासीए पुरीए विक्कममुणि-रस-निहिभूमि-१९६७ वासे निट्ठमासम्मि पुण्णिमादिणे सुक्कवासरे अप्पपरोवयारत्यमिणं पुत्थयं समत्थिों । सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं नमो सया सम्वसिद्धाणं ॥१॥ मम मंगलमरिहन्ता सिद्धा साहू सुअंच धम्मो य । सम्मट्ठिी जीवा दिन्तु समाहिं च वोहिं च ॥ २॥ खामेमि सव्वजीवे सव्वे जीवा खमन्तु में । मित्ती मे सव्वभूअसु वे मज्झं न केणइ ॥ ३ ॥ अज्जिअं मई पुण्णं जं. गंथस्सेमस्स किईए । जिणाणं गयदोसाणं तेण होत्थु सासणे ॥ ४ ॥ इअ पत्येइवेचरो। -
SR No.010661
Book TitlePrakrit Margopdeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages195
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy