SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १३९ समस्ततहिते वा ।।१५३ इदकिमीत्की। १४० तुमश्च मनःकामे । १५४ अनञः क्त्वोयम् । १४१ मांसस्यानधनि १५५ पृषोदरादयः। पचि नवा। १५६ वावाप्योस्तनिक्री१४२ दिक्शब्दात्तीरस्य धाग्नहोर्वपी। तार। १४३ सहस्य सोन्यार्थे। तृतीय पादः। १४४ नाम्नि। १ वृद्धिरादौत्। १४५ अदृश्याधिके। २ गुणोऽरेदोत् । १४६ अकालेऽजयी- ३ क्रियाओं धातुः। भावे। ४न प्रादिरप्रत्ययः। १४७ ग्रन्थाऽन्ते। ५ अवौ दाधी दा। १४८ नाशिष्यगोवत्स- ६ वर्तमानातिव तस्, अन्ति, सिक् थस् १४९ समानस्य धर्मा- थ, मिव वस् दिषु। मस्; ते आते अ१५० सब्रह्मचारी। न्ते, से आथे ध्वे १५१ हग्हशक्षे। एवढे महे। १५२ अन्यत्यदादेरा।। । ७ सप्तमी यात् यातां
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy