________________
रुषोर्मोऽन्तो १२२ सर्वादिविष्वग्देहस्वश्च।
वाड्डुद्रिःकव्यञ्चौ। ११२ सत्यागदास्तोः १२३ सहसमा सध्रिकारे।
समि । ११३ लोकम्पृणमध्य- १२४ तिरसस्तियति।
न्दिनाऽनभ्याश-१२५ नजत् ।
मित्यम् । १२६ त्यादौ क्षेपे । ११४ भ्राष्ट्राग्नेरिन्थे। १२७ नगोमाणिनि वा। ११५ अगिलागिलगि- १२८ नखादयः।
लगिलयो। १२९ अन् स्वरे। ११६ भद्रोष्णात्करणे। १३० को कत्तत्पुरुषे । ११७ नवाखित्कृदन्ते १३१ रथवदे।
रात्रेः। १३२ तृणे जाती। ११८ धेनोभव्यायाम् । १३३ कत्त्रिः । ११९ अषष्ठीतृतीया- १३४ काऽक्षपथोः।
दन्याहोऽर्थे । १३५ पुरुषे वा । १२० आशीराशास्थि- १३६ अल्पे ।
तास्थोत्सुकोतिरागे १३७ काकवी वोष्णे। १२१ ईयकारके। १३८ कृत्येऽवश्यमोलुक्।