________________
युस, यास् यातं | १० एताः शितः। यात, यां याव | ११ अद्यतनी दि तां याम; ईत ईयातां अन्,सि तं त,अम् ईरन् , ईथास् व म; त आतां ईयाथां ईध्वं, ईय अन्त, थास् आथां ईवहि ईमहि। ध्वं, इ वहि महि। ८ पञ्चमी तुव तां | १२ परीक्षा व अतुस् अन्तु, हि तं त, उस्, थत् अथुस् आनि आवत् । अ, णव व म; ए आम, तां आतां आते इरे, से आथे अन्तां, स्व आथां ध्वे, ए वहे महे । ध्वं, ऐव आवहै १३ आशीः क्यात् आमहैन् ।
क्यास्तां क्यासु९ ह्यस्तनी दिव तां । स्, क्यास् क्यास्त
अन् , सिव तं त, क्यास्त, क्यासम् अम्व व म; त क्यास्व क्यास्मः आतां अन्त, थाम् सीष्ट सीयास्तां आथां ध्वं,इ वहि सीरन् , सीष्ठास् महि ।
सीयास्थां सीध्वं