SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ शफसद्धेस्त्री । यतन्यामनुवादे । प्रायः। १३९ अक्लीवेऽध्वर्युक्रतो। १२८ क्लीबमन्येनैकं च १४० निकटपाठस्य । वा। १४१ नित्यवैरस्य। १२९ पुष्यार्थाढ़े पुन- १४२ नदीदेशपुरा विवसुः। लिङ्गानाम् । १३० विरोधिनामद्रव्या-१४३ पाग्यशूद्रस्य । णांनवा द्वन्द्वःस्वैः||१४४ गवाश्वादिः। । १३१ अश्ववडवपूर्वाप- २४५ न दधिपयआदिः। राधरोत्तराः। १४६ संख्याने। १३२ पशुव्यञ्जनानाम् । १४७ वान्तिके। १३३ तरुतृणधान्यमृग-१४८ प्रथमोक्तंप्राक् । । पक्षिणां बहुत्वे। १४९ राजदन्तादिषु । १३४ सेनाङ्गक्षुद्रजन्तू. १५० विशेषणंसादि' नाम्। संख्यं बहुव्रीहो। १३५ फलस्य जातो। १५१ क्ताः। १३६ अप्राणिपश्चादेः। १५२ जातिकालसुखादे१३७ प्राणितूर्योङ्गाणाम्। नेवा।। १३८ चरणस्य स्थणोऽ- १५३ आहिताग्न्यादिषु।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy