SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १०७ सन्महत्परमोत्त- दिना। मोत्कृष्टं पूजायाम्।११६ मयूरव्यंसकेत्या१०८ धृन्दारकनागकु- दयः। अरैः। ११७ चार्थे द्वन्द्वः १०९ कतरकतमौ जा- सहोक्तौ । तिप्रश्ने। ११८ समानामर्थेनैका ११० किंक्षेपे। शेषः। १११ पोटायुवतिस्तोक- ११९ स्यादावसंख्येयः। कतिपयगृष्टिधेनु-१२० त्यदादिः। वशावेहबष्क- १२१ भ्रातृपुत्राः स्वस्यणीप्रवक्तृश्रो. दुहितभिः । त्रियाध्यायकधूर्त-१२२ पिता मात्रा वा। प्रशंसारुदैर्जातिः॥१२३ श्वशुरः श्वश्रूभ्यां ११२ चतुष्पादर्भिण्या। वा। ११३ युवा खलतिपलि- १२४ वृद्धो यूना तन्मा. तजरद्वलिनैः। बभेदे। . ११४ कृत्यतुल्याख्यम- १२५ स्त्री पुंवञ्च । जात्या। १२६ पुरुषः स्त्रिया। ११५ कुमारः श्रमणा- १२७ ग्राम्याशिशुद्धि
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy