________________
१०७ सन्महत्परमोत्त- दिना।
मोत्कृष्टं पूजायाम्।११६ मयूरव्यंसकेत्या१०८ धृन्दारकनागकु- दयः। अरैः।
११७ चार्थे द्वन्द्वः १०९ कतरकतमौ जा- सहोक्तौ ।
तिप्रश्ने। ११८ समानामर्थेनैका ११० किंक्षेपे।
शेषः। १११ पोटायुवतिस्तोक- ११९ स्यादावसंख्येयः।
कतिपयगृष्टिधेनु-१२० त्यदादिः। वशावेहबष्क- १२१ भ्रातृपुत्राः स्वस्यणीप्रवक्तृश्रो. दुहितभिः । त्रियाध्यायकधूर्त-१२२ पिता मात्रा वा।
प्रशंसारुदैर्जातिः॥१२३ श्वशुरः श्वश्रूभ्यां ११२ चतुष्पादर्भिण्या। वा। ११३ युवा खलतिपलि- १२४ वृद्धो यूना तन्मा.
तजरद्वलिनैः। बभेदे। . ११४ कृत्यतुल्याख्यम- १२५ स्त्री पुंवञ्च ।
जात्या। १२६ पुरुषः स्त्रिया। ११५ कुमारः श्रमणा- १२७ ग्राम्याशिशुद्धि