SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १५४ प्रहरणात् । १५५ न सप्तमीन्द्रादि भ्यश्च । १५६ गड्वादिभ्यः । १५७ प्रियः । ३६ देव पुंसि । २ अमव्ययीभावस्यातोऽपश्चम्याः । ३ वा तृतीयायाः । ४ सप्तम्या वा । १५८ कडारादयः कर्म्म ५ ऋद्धनदीवंश्यस्य । ६ अनतो लुप् । धारये । १५९ धर्मार्थादिषु द्वन्द्वे । १६० लघ्वक्षरासखीदु ७ अव्ययस्य । ८ ऐकायै । त्स्वराद्यदल्पस्वरायमेकम् । १६१ मासवर्णभ्रात्रऽनु- १० असत्त्वे ङसेः । ९ न नाम्येकस्वरात् खित्युत्तरपदेऽमः " पूर्वम् । १६२ भर्त्तुतुल्यस्वरम् || १६३ संख्या समासे । ११ ब्राह्मणाच्छंसी । १२ ओजोऽञ्जः सहो - भस्तमस्तपसष्ट द्वितीयः पादः । १३ पुञ्जनुषोऽनुजान्थे । १४ आत्मनः पूरणे। १ परस्पराऽन्योऽन्ये- १५ मनसश्चाज्ञायिनि । तरेतरस्याम् स्या | १६ नाम्नि ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy