SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३१ ३३ लक्षणेनाभिप्रत्या | ४२ गतिक्वन्यस्त भिमुख्ये । ३४ दैर्येऽनुः । त्पुरुषः । ४३ दुर्निन्दाकृच्छ्रे । - ४४ सुः पूजायाम् । ३५ समीपे । ३६ तिष्ठदृग्वित्यादयः। ४५ अतिरतिक्रमे च । ३७ नित्यं प्रतिनाऽल्पे । ४६ आङऽल्पे | ३८ सङ्ख्याऽक्षशलाकं ४७ प्रात्यवपरिनिरा दयो गतक्रान्त परिणाद्यूतेऽन्यधावृत्तौ । ३९ विभक्तिसमीप क्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः । समृद्धिव्यृद्धर्था भावात्ययासंप्र- ४८ अव्ययं प्रवृद्धा सम्पत्साकल्यान्तेऽव्ययम् । ४० योग्यतावीप्सार्था - नतिवृत्तिसादृश्ये | ४१ यथाऽथा । दिभिः । तिपश्चात्क्रमख्यातियुगपत्सदृक्- ४९ डस्युक्तं कृता । ५० तृतीयोक्तं वा । ५१ नञ् । ५२ पूर्वापराधरोत्तरमभिन्नेनांशिना । ५३ सायाह्नादयः ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy