________________
३१
३३ लक्षणेनाभिप्रत्या | ४२ गतिक्वन्यस्त
भिमुख्ये । ३४ दैर्येऽनुः ।
त्पुरुषः । ४३ दुर्निन्दाकृच्छ्रे ।
-
४४ सुः पूजायाम् ।
३५ समीपे । ३६ तिष्ठदृग्वित्यादयः। ४५ अतिरतिक्रमे च । ३७ नित्यं प्रतिनाऽल्पे । ४६ आङऽल्पे |
३८ सङ्ख्याऽक्षशलाकं ४७ प्रात्यवपरिनिरा
दयो गतक्रान्त
परिणाद्यूतेऽन्यधावृत्तौ । ३९ विभक्तिसमीप
क्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः ।
समृद्धिव्यृद्धर्था
भावात्ययासंप्र- ४८ अव्ययं प्रवृद्धा
सम्पत्साकल्यान्तेऽव्ययम् । ४० योग्यतावीप्सार्था - नतिवृत्तिसादृश्ये |
४१ यथाऽथा ।
दिभिः ।
तिपश्चात्क्रमख्यातियुगपत्सदृक्- ४९ डस्युक्तं कृता ।
५० तृतीयोक्तं वा ।
५१ नञ् ।
५२ पूर्वापराधरोत्तरमभिन्नेनांशिना ।
५३ सायाह्नादयः ।