________________
सेयः।
५४ समेंऽशेऽर्द्ध नवा। कोऽच्चान्तः। ५५ जरत्यादिभिः। ७० चतुर्थी प्रकृत्या। ५६. द्वित्रिचतुष्पुरणा-७१ हितादिभिः।
ग्रादय। ७२ तदर्थार्थन। ५७ कालोद्विगौ च ७३ पश्चमी भयाद्यैः।
७४ क्तेनासत्त्वे । ५८ स्वयंसामी क्तेन। ७५ परम्शतादिः। ५९ द्वितीया खट्वा [७६ षष्ठययत्नाच्छेषे। क्षेपे।
७७ कृति। ६. काल। ७८ याजकादिभिः। ६१ व्याप्तौ। ७९ पत्तिरथी गण६२ श्रितादिभिः। केन। ६३ प्राप्तापन्नौ तयाच। ८० सर्वपश्चादादयः। ६४ ईषद्गुणवचनैः। ८१ अकेन क्रीडा६५ तृतीया तत्कृतैः।। जीवे । ६६ चतस्त्रार्द्धम् । ८२ न कर्तरि। ६७ ऊनार्थपूर्वाधैः।। ८३ कर्मजा तृचा च। ६८ कारकं कृता। ८४ तृतीयायाम् । ६९ न विंशत्यादिन- ८५ तृप्तार्थपूरणाव्य-.