SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मनस्युरस्यनत्या- २१ अव्ययम् । धाने । २२ एकार्थ चानेकं च। १२ उपाजेऽन्वाजे। २३ उष्ट्रमुखादयः। १३ स्वाम्येऽधिः। २४ सहस्तेन। १४ साक्षादादि २५ दिशो रूख्याऽन्तइच्च्यर्थे। राले। १५ नित्यं हस्तेपाणा- २६ तत्रादाय मिथवुद्वाहे। स्तेन प्रहृत्येति स१६ प्राध्वं बन्धे। रूपेण युद्धेऽव्य१७ जीविकोपनिषदो यीभावः। पम्ये। १८ नाम नाम्नका समासो बहलम। २८ सख्या समाहारे। १९ सुज्वार्थे सङ्कया| २९ वंश्येन पूर्वार्थे । सङ्घयेये सङ्ख्य- ३० पारेमध्येऽग्रेऽन्तः - या बहुव्रीहिः। षष्ट्या वा। . २० आसन्नादूराधिका- ३१ यावदियत्त्वे । ध्य. दिपूरणं ३२ पर्यपाङ्बहिरच्द्वितीयाद्यन्यार्थे ।। पञ्चम्या। २७ नदीभिर्नास्नि ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy