________________
२९
१०८ स्वज्ञाजभत्रा- कादीनाम् ।
धातुत्ययकात्। ११२ नरिका मामिका। १०९ वेषसूतपुत्रवृन्दा- ११३ तारकावर्णकाऽष्टका रकस्य।
ज्योतिस्तान्तवपि११० वी वर्तिका। तृदेवत्ये। १११ अस्यायत्तत्क्षिप
तृतीयोऽध्यायः। प्रथमः पादः। । ४ भूषादरक्षेपेऽलंस१ धातोः पूजार्थस्व- दसत् । तिगतार्थाधिपर्य- ५ अग्रहाऽनुपदेशे तिक्रमार्थाऽतिव- अन्तरदः। जःप्रादिरुपसर्गः ६ कणेमनस्तृप्तौ। प्राक् च। ७ पुरोऽस्तमव्ययम्। २ चिनुकरणच्चि- ८ गत्यर्थवदोऽच्छः।
डाचश्च गतिः। ९ तिरोऽन्तौं । ३ कारिका स्थित्या- | १० कृगो नवा । दो।
११ मध्येपदेनिवचने