________________
८७ मत्स्यस्य यः । ८८ व्यञ्जनात्तद्धि
२८
siशिसमासेयोबहुव्रीहौ ।
नाति । ९३ बिल्वकीयादेरीय
तस्य ।
८९ सूर्यागस्त्ययोरीये |
च।
९० तिष्यपुष्ययोर्भा ९९ ड्यापो बहुलं नाम्नि ।
णि ।
९१ आपत्यस्य क्य- १०० त्वे । च्व्योः ।
९२ तद्धितस्वरे
९७ क्लीवे ।
९८ वेदूतोऽनव्ययवृदीच्ङीयुवः पदे ।
१०१ भ्रुवोऽच कुंसकुटयोः ।
| १०२ मालेषीकेष्टकस्यान्तेऽपि भारितलचिते ।
स्थ ।
९४ न राजन्यमनुष्य- १०३ गोण्या मेये ।
| १०४ ङयादीदूतः के।
योरके । ९५ ङयादेगणस्या- १०५ न कचि । क्विपस्तद्धितलु - १०६ नवाऽऽपः । क्यगोणीसूच्योः । १०७ इचापुंसो ऽनि९६ गोश्चान्ते इस्वो- | क्यापरे ।