SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ६६ अर्यक्षत्रियाद्वा। | ७७ यूनस्तिः । . ६७ यत्रो डायन् च वा। ७८ अनार्षे वृद्धेऽणिो ६८ लोहितादिशक- बहुस्वरगुरूपा- लान्तात्। न्त्यस्यान्त्यस्य ६९ षावटाद्वा। ष्यः । ७० कौरव्यमाण्डूका-७९ कुंलाख्यानाम् । सूरेः। ८० क्रौडयादीनाम्। ७१ इन इतः। ८१ भोजसूतयोः क्ष•७२ नुर्जाते। त्रियायुवत्योः। ७३ उत्तोऽप्राणिनश्चा- ८२ दैवयज्ञिशौचिवृ. युरज्ज्वादिभ्य क्षिसात्यमुनिका- ऊङ् । ण्ठेविटेर्वा ७४ बाह्वन्तकद्रुकमण्ड- ८३ व्या पुत्रपत्योः लोर्नाम्नि। केवलयोरीच् तत्पु७५ उपमानसहितसं- | रुपे। हितसहशफवा- ८४ बन्धौ बहुव्रीहौ। मलक्ष्मणायूरोः। ८५ मातमातृमातृके ७६ नारीसखीपशू- | वा। श्वश्रू। ( ८६ अस्य ङयां लुक्।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy