SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ - १० सुचो वा। । २३ वेः खः। ११ वेसुसोऽपेक्षायाम्। २४ अभिनिष्टानः। १२ नैकार्थेऽक्रिये। २५ गवियुधे स्थिरस्य। १३ समासेऽसमस्तस्य। २६ एत्यकः। १४ भ्रातुष्पुत्रकस्का | २७ भादितो वा। . दयः। २८ विकुशमिपरेः १५ नाम्यन्तस्थाकव. स्थलस्या त् पदान्तः क- २९ कपेर्गोत्रे। तस्य सःशिड्ना- ३० गोऽम्बाऽऽम्बस न्तरेऽपि। व्यापद्वित्रिभूम्य१६ समालेग्नेः स्तुतः। निशेकुशङ्कुक्व१७ ज्योतिरायुभ्यां च ___ अमजिपुजिब__स्तोमस्य। हिः परमेदिवे १८ मातृपितुः स्वसुः स्थस्य। १९ अलपि वा। ३१ निर्दस्सोः सेध२०निनद्याः स्नाते धसानाम्। कौशले। | ३२ प्रष्ठोऽनगे। २१ प्रतेः स्नातस्य सूत्रे। ३३ भीरुष्टानादयः। २२ स्नानस्य नाम्नि । ३४ हस्वान्नाम्नस्ति ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy