SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ३५ निसस्तपेऽनासे- । ४५ स्वञ्जश्च । वायाम् । ४६ परिनिवेः सेवः। ३६ घस्वसः। } ४७ सयसितस्य । ३७ णिस्तोरेवास्वद- ४८ असोडसिवूसह स्विदसहा षणि। स्सटाम्। ३८ सञ्जेर्वा । ४९ स्तुस्वञ्जश्चाटिनवा। ३९ उपसर्गात् सुग- ५० निरभ्यनोश्च स्य सुवसोस्तुस्तुभो. न्दस्याप्राणिनि। ऽट्यप्यद्वित्वे। ५१ वेः स्कन्दोऽक्तयोग ४० स्थासेनिसेधसिच- ५२ परेः । __ सञ्जां द्वित्वेऽपि । ५३ निर्नेः स्फुरस्फुलो। ४१ अङप्रतिस्तब्धनि- ५४ वेः। स्तब्धे स्तम्भः।। ५५ स्कन्नः। ४२ अवाचाश्रयोर्जा- ५६ निर्दुःसुवेः समविदूरे। सूते। ४३ व्यवात् स्वनोड- | ५७ अव: स्वपः। शने। | ५८ प्रादुरुपसर्गाद्यस्व४४ सदोऽप्रतेः परो- रेऽस्तेः । क्षायां त्वादेः। । ५९ न स्सः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy