SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १९. ११२ तृतीयाऽल्पीयसः॥१२३ फल्गुनीप्रोष्ठपदस्य ११३ पृथग्नाना भे। . पञ्चमी च। १२४ गुरावेकश्च । ११४ ऋते द्वितीया च। ११५ विना ते तृतीया तृतीयः पादः । च। १ नमस्पुरसो गतेः ११६ तुल्याथैस्तृतीया- कखपफिरः सः। षष्ठयो। २ तिरसो वा। ११७ द्वितीयाषष्ठयावेने- ३ पुंसः। नानञ्चेः। ४ शिरोऽधसः पदे ११८ हेत्वस्तृतीयाद्याः समासैक्ये। ११९ सादेः सर्वाः ५ अतः कृकमिकंस१२० असत्त्वारादर्था- कुम्भकुशाकर्णी द्वासियम्। पात्रेऽनव्ययस्य। १२१ जात्याख्यायां न- ६ प्रत्यये । वैकोऽसंख्यो बहु- ७ रोः काम्ये। वत्। ८नामिनस्तयोः षः। १२२ अविशेषणे द्वौ ९निहिराविष्प्रा. चास्मदः। दुश्चतुराम्।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy