________________
१९.
११२ तृतीयाऽल्पीयसः॥१२३ फल्गुनीप्रोष्ठपदस्य ११३ पृथग्नाना
भे। . पञ्चमी च। १२४ गुरावेकश्च । ११४ ऋते द्वितीया च। ११५ विना ते तृतीया
तृतीयः पादः । च।
१ नमस्पुरसो गतेः ११६ तुल्याथैस्तृतीया- कखपफिरः सः।
षष्ठयो। २ तिरसो वा। ११७ द्वितीयाषष्ठयावेने- ३ पुंसः।
नानञ्चेः। ४ शिरोऽधसः पदे ११८ हेत्वस्तृतीयाद्याः समासैक्ये। ११९ सादेः सर्वाः ५ अतः कृकमिकंस१२० असत्त्वारादर्था- कुम्भकुशाकर्णी
द्वासियम्। पात्रेऽनव्ययस्य। १२१ जात्याख्यायां न- ६ प्रत्यये ।
वैकोऽसंख्यो बहु- ७ रोः काम्ये। वत्।
८नामिनस्तयोः षः। १२२ अविशेषणे द्वौ ९निहिराविष्प्रा. चास्मदः।
दुश्चतुराम्।