SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ साधारे । १०६ क्षणाम ८७ द्विहेतोरच्यणक- [ ९९ व्याप्ये क्तेन । ___स्य वा। १०० तयुक्त हेतौ । ८८ कृत्यस्य चा। १०१ अप्रत्यादावसा८९ नोभयोहेतोः। धुना। ९० तृन्नुदन्ताव्यय- १०२ साधुना। क्वस्वानातृशश-१०३ निपुणेन चार्चातृडिणकचखल. । याम् । र्थस्य । १०४ स्वेशेऽधिना। . ९१ क्तयोरसदाधारे। १०५ उपेनाधिकिनि। १०६ यद्भावो भावल९२ वा क्लीवे। ९३ अकमेरुकस्य । १०७ गते गम्येऽध्वनो९४ एष्यहणेनः। तेनैकार्य वा। ९५ सप्तम्यधिकरणे । १०८ षष्ठी वाऽनादरे। ९६ नवा सुजथैः काले ॥१०९ सप्तमी चाविभागे ९७ कुशलायुक्तेना- निर्धारणे। ऽऽसेवायाम् । ११० क्रियामध्येऽध्व९८ स्वामीश्वराधिप- काले पञ्चमी च । तिदायादसाक्षि- १११ अधिकेन भूयसप्रतिभूप्रसूतैः । । स्ते।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy