________________
२४९ आदीपमाव्योम समस्वभावं
साद्वादमुद्रानतिमेदिवस्तु । तन्नित्यमेवैकमनित्यमन्य
दिति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ कर्तास्ति कश्चिद् जगतः स चैकः
स सर्वगः स ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु
स्तेषां न येषामनुशासकस्त्वम् ॥६॥ न धर्मधमित्वमतीवमेदे
वृत्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्ती
न गौणभेदोऽपि च लोकवाधः ॥७॥ सतामपि स्यात् कचिदेव सत्ता
चैतन्यमोपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः
सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ यत्रैव यो दृष्टगुणः स तत्र ___कुम्भादिवनिष्प्रतिपक्षमेतत् । तथापि देहान् बहिरात्मतत्त्व
मतत्ववादोपहताः पठन्ति ॥९॥