SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ જરૂર धाविरुद्ध त्यक्तपुनरात्तपरिवृत्तनियमानियमविशेपसामान्यविध्यनुवादत्वान्यर्थस्य । ८ नानुकरणे। ९ वक्त्राद्यौचित्ये च। १० क्वचिद्गुणः। इति तृतीयोऽध्यायः । १ माधुयौँजाप्रसादास्त्रयो गुणाः । २ द्रुतिहेतुर्माधुर्य शृङ्गारे। ३ शान्तकरुणविप्रलम्भेषु सातिशयम् । ४ तत्र निजाऽन्त्याक्रान्ता अटवर्गा वर्गा इखाऽन्त रितौ रणावसमासो मृदुरचना च । ५ दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् । ६ आद्यतृतीयाऽऽक्रान्तौ द्वितीयतुर्यों युक्तो रेफ___ स्तुल्यश्च टवर्गशषा वृत्तिदैर्ध्यमुद्धतो गुम्फश्चात्र । ७ विकासहेतुः प्रसादः सर्वत्र । ८ इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । ९ वक्त्वाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि। इति चतुर्थोऽध्यायः ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy