________________
२३१
५६ अनौचित्याच्च ।
५७ व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् । ५८ असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा ।
५९ अव्यङ्ग्यमवरम् ।
इति द्वितीयोऽध्यायः ।
१ रसादेः खशब्देोक्तिः क्वचित्संचारिवर्ज दोषः । २ अवाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गले च विभावादिप्रातिकूल्यम् ।
३ विभावानुभाव क्लेशव्य क्तिः पुनः पुनर्दीप्त्याकाण्डप्रथाच्छेदाऽङ्गातिविस्तराऽङ्गयऽननुसंधानाऽन
ङ्गाभिधान प्रकृतिव्यत्ययाश्च ।
४ निरर्थका साधुत्वे पदस्य ।
५ विसंधिन्युनाऽधिकोक्ताऽस्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्र
मानन्वितत्वानि वाक्यस्य ।
६ अप्रयुक्ताऽश्लीलाऽसमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकृन्त्वान्युभयोः ।
७ कष्टाऽपुष्टव्याहत ग्राम्याऽश्लीलसाकाङ्क्षन्संदिग्धाऽक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्ग्यप्रसिद्धिवि