SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३१ ५६ अनौचित्याच्च । ५७ व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् । ५८ असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा । ५९ अव्यङ्ग्यमवरम् । इति द्वितीयोऽध्यायः । १ रसादेः खशब्देोक्तिः क्वचित्संचारिवर्ज दोषः । २ अवाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गले च विभावादिप्रातिकूल्यम् । ३ विभावानुभाव क्लेशव्य क्तिः पुनः पुनर्दीप्त्याकाण्डप्रथाच्छेदाऽङ्गातिविस्तराऽङ्गयऽननुसंधानाऽन ङ्गाभिधान प्रकृतिव्यत्ययाश्च । ४ निरर्थका साधुत्वे पदस्य । ५ विसंधिन्युनाऽधिकोक्ताऽस्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्र मानन्वितत्वानि वाक्यस्य । ६ अप्रयुक्ताऽश्लीलाऽसमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकृन्त्वान्युभयोः । ७ कष्टाऽपुष्टव्याहत ग्राम्याऽश्लीलसाकाङ्क्षन्संदिग्धाऽक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्ग्यप्रसिद्धिवि
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy