________________
२३० ३८ चौर्यादेरौय्यं वधादिकृत् । ३९ शब्दादेः प्रबोधो जृम्भादिकृत् । ४० व्याध्यादेानिवैवादिकृत् । ४१ दौर्गत्यादेर्दैन्यममृजादिकृत् । ४२ व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् । ४३ इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् ।। ४४ प्रहारादेर्मोहो भ्रमणादिकृत् । ४५ दारिद्यादेश्चिन्ता संतापादिकृत् । ४६ आक्षेपादेरमर्षः स्वेदादिकृत् । ४७ निर्घातादेवासोऽङ्गसंक्षेपादिकृत् । ४८ ग्रहादेरपस्मारः कम्पादिकृत् । ४९ रोगादेनिवेदो रुदितादिकृत् । ५० उत्पातादिभ्यः आवेगो विसयादिकृत् । ५१ संदेहादेवितर्कः शिरस्कम्पादिकृत् । ५२ परोत्कर्षादेरस्यावज्ञादिकृत् । ५३ व्याध्यभिघाताभ्यां मृतिहिकाकार्यादिकृत् । ५४ स्तम्भ वेदरोमाञ्चवरभेद(स्वर)कम्पवैवाश्रुप्रल
या अष्टौ साचिकाः। ५५ नरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ ।