________________
२२९
त्युदयप्रशमसंधिशवलत्त्रधर्माणस्त्रयस्त्रिंशद्व्यभि
चारिणः ।
२१ ज्ञानादेर्धृतिरव्यग्र भोगकृत् । २२ सदृशदर्शनादेः स्मृतिर्ब्रक्षेपादिकृत् । २३ शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् । २४ अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् । २५ इष्टानिष्टदर्शनादेर्जाड्यं तूष्णींभावादिकृत् । २६ कार्यभङ्गाद्विपादः सहायान्वेषणमुखशोषादिकृत् । २७ मद्योपयोगान्मदः स्वापहास्याऽस्मरणादिकृत् । २८ विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत् । २९ क्लमादेर्निद्रा जृम्भादिकृत् । ३० निद्रोद्भवं सुप्तमुत्स्वमायितादिकृत् । ३१ इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् ।
३२ लज्जादेरवहित्थमन्यथा कथनादिकृत् । ३३ चौर्यादेः स्वपरयोः शङ्का पार्श्वविलोकनादिकृत् ।
३४ रागादेश्चापलं वाक्पारुष्यादिकृत् ।
३५ श्रमादेरालस्यं निद्रादिकृत् । ३६ प्रियागमादेर्हर्षो रोमाञ्चादिकृत् । ३७ विद्यादेर्गवऽस्यादिकृत् ।