SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२८ मयव्यभिचारी शोकः करुणः। १३ दारापहारादिविभावो नयनरागाद्यनुभाव औय्या दिव्यभिचारी क्रोधो रौद्रः। १४ नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभि. चार्युत्साहो धर्मदानयुद्धभेदो वीरः। १५ विकृतस्वरश्रवणादिविभावं करकम्पायनुभावं शङ्कादिव्यभिचारि भयं भयानकः । १६ अहृद्यदर्शनादिविभावाङ्गसंकोचाधनुभावापस्मारा दिव्यभिचारिणी जुगुप्सा बीभत्सः । १७ दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्मयोद्धतः। १८ वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्त नाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः । १९ रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः। २० धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रा सुप्तौत्सुक्याऽवहित्थशङ्काचापलाऽऽलस्सहर्षगाँध्यमबोधग्लानिदैन्यश्रमोन्मादमोहचिन्ताऽमर्षत्रासाऽपस्मारनिर्वेदाऽऽवेगवितर्काऽस्यामृतयःस्थि
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy