________________
२२८
मयव्यभिचारी शोकः करुणः। १३ दारापहारादिविभावो नयनरागाद्यनुभाव औय्या
दिव्यभिचारी क्रोधो रौद्रः। १४ नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभि.
चार्युत्साहो धर्मदानयुद्धभेदो वीरः। १५ विकृतस्वरश्रवणादिविभावं करकम्पायनुभावं
शङ्कादिव्यभिचारि भयं भयानकः । १६ अहृद्यदर्शनादिविभावाङ्गसंकोचाधनुभावापस्मारा
दिव्यभिचारिणी जुगुप्सा बीभत्सः । १७ दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो
हर्षादिव्यभिचारी विस्मयोद्धतः। १८ वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्त
नाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः । १९ रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः
स्थायिनो भावाः। २० धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रा
सुप्तौत्सुक्याऽवहित्थशङ्काचापलाऽऽलस्सहर्षगाँध्यमबोधग्लानिदैन्यश्रमोन्मादमोहचिन्ताऽमर्षत्रासाऽपस्मारनिर्वेदाऽऽवेगवितर्काऽस्यामृतयःस्थि