SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२७ १ विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः। २ शृङ्गारहास्यकरुणा रौद्रवीरभयानका वीभत्सा द्भुतशान्ता नव रसाः। ३ स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्र्यवर्ज व्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः। ४ सुखमयधृत्यादिव्यभिचारी रौमाश्चाधनुभाव: सम्भोगः। ५ शङ्कादिव्यभिचारी सन्तापाद्यनुभावोऽभिलापमा नप्रवासरूपो विप्रलम्भः। ६ दैवपारवश्याभ्यामाद्यो द्वेधा । ७ प्रणयेाभ्यां मानः। ८ कार्यशापसम्भ्रमैः प्रवासः। ९ विकृतवेपादिविभावो नासास्पदनाद्यनुभावो निद्रा दिव्यभिचारी हासो हास्यः। १० उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्रेधा। ११ एतत्संक्रमर्हसितोपहसितातिहसितैः परस्थोऽपि । १२ इष्टनाशादिविभावो देवोपालम्भावनुभावो दुःख
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy