SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२६ १४ तत्परत्वे काले ग्रहत्यागयो तिनिर्वाहे निर्वाहे ऽप्यङ्गत्वे रसोपकारिणः । १५ मुख्यगौणलक्ष्यव्यङ्ग्यार्थभेदान्मुख्यगौणलक्षक व्यञ्जकाः शब्दाः। । १६ साक्षात्संकेतविषयो मुख्यः। १७ मुख्यार्थवाधे निमित्ते प्रयोजने च भेदाभेदाभ्या मारोपितो गौणः। १८ मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः। १९ मुख्याव्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः । २० मुख्याधास्तच्छक्तयः। २१ वक्रादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम् । २२ व्यङ्ग्या शब्दार्थशक्तिमूलः। २३ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमु ख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्ति मूलः पदवाक्ययोः। २४ वस्त्वलंकारयोस्तब्यञ्जकत्वेऽर्थशक्तिमूल: प्रबन्धेऽपि । २५ रसादिश्च। इति प्रथमोऽध्यायः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy