SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्री काव्यानुशासनसूत्राणि । १ अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ २ शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानी काव्यख यथावदनुशिष्यते ॥२॥ ३ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च। ४ प्रतिभाऽस्य हेतुः। ५ सावरणक्षयोपशममात्रात्सहजा। ६ मत्रादेरौपाधिकी। ७ व्युत्पत्यभ्यासाभ्यां संस्कार्या । ८ लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः। ९ काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १० सतोऽप्यनिवन्धोऽसतोऽपि निवन्धो नियमश्छा याद्युपजीवनादयश्च शिक्षाः। ११ अदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । १२ रसस्योत्कर्पापकर्पहेतू गुणदोषौ भत्त्या शब्दार्थयो। १३ अङ्गाश्रिता अलंकारा।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy