________________
૨૨૪ वचनं तु खलतिकादिर्बह्वाऽत्येति पूर्वपदभूता । स्त्रीपुनपुंसकानां सह वचनें स्यात् परं लिङ्गम् ॥१३६॥ नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥१३७॥ निःशेषनामलिङ्गानुशासनान्यमिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् ॥१३८||
इति कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रविरचितं
'लिङ्गानुशासन समाप्तम् ।।