________________
२३३
शव्दालंकाराः ।
१ व्यञ्जनस्यावृत्तिरनुप्रासः ।
२ तात्पर्यमात्र भेदिनो नाम्नः पदस्य वा लाटानाम् । ३ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ४ तत्पादे भागे वा ।
५ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादिचित्रम् |
६ अर्थ मेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेषः । ७ अथैक्ये व्यादिभाषाणां च ।
८ उक्तस्यान्येनान्यथा श्लेपादुक्तिर्वक्रोक्तिः । ९ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । इति पञ्चमोऽध्यायः ।
अर्थालंकाराः ।
१ हृद्यं साधर्म्यमुपमा |
२ सोपमानोपमेयथर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च ।
३ एकद्वित्रिलोपे लुप्ता ।
४ असद्धर्मसंभावनभिवादिद्योत्योत्प्रेक्षा ।
५ सादृश्ये भेदेनारोप रूपकमेकानेकविषयम् ।