________________
२०७
दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिघृणिः । अग्निवहिकृमयोऽट्टिदीदिविग्रन्थिकुभिहतयोऽर्दनि निः॥१६॥ गिरिशिभुजायुकवों हाहाहूहूश्च नग्नहर्गर्मुत् । पादस्मानाबान्मा पाप्मस्येमोमयदमाण ॥१७॥
इति पुल्लिङ्गाधिकारः॥
स्त्रीलिङ्ग योनिमम्रीसेनावल्लितडिनिशाम् । वीचितन्द्रावटुग्रीवाजिहाशस्त्रीदयादिशाम् ॥१८॥ शिंशपाया नदीवीणाज्योस्नाचीरीतिथीधियाम् । अकुलीकलशीकङ्गुहिङ्गुपुत्रीसुरानसाम् ॥१९|| रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । स्मृक्कापण्याऽतसीधाग्यासरघारोचनामुवाम् ॥२०॥ हरिद्रामांसिदूर्वाऽऽवलाकाकृष्णलागिराम् । इत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥२१॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरनावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥२२॥ लिन्मिन्यनिण्यणित्रयुक्ताः, कचित्तिगल्पहस्वकम् । विंशत्याद्याशताबन्दे, सा चैत्ये द्वन्द्वमेययोः ॥२३॥ चुग्गीतिलतामिदि ध्रुवा, विडनरि वारि घटीमवन्धयोः । ज्ञज्यव्वनिवामित्सु तु, वेडा दुन्दुमिरक्षविन्दुषु ॥२४॥